Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ / (1.1) Par.?
niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata // (1.2) Par.?
suprabhātā niśā rāma pūrvā saṃdhyā pravartate / (2.1) Par.?
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya // (2.2) Par.?
tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām / (3.1) Par.?
gamanaṃ rocayāmāsa vākyaṃ cedam uvāca ha // (3.2) Par.?
ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ / (4.1) Par.?
katareṇa pathā brahman saṃtariṣyāmahe vayam // (4.2) Par.?
evam uktas tu rāmeṇa viśvāmitro 'bravīd idam / (5.1) Par.?
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ // (5.2) Par.?
te gatvā dūram adhvānaṃ gate 'rdhadivase tadā / (6.1) Par.?
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām // (6.2) Par.?
tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām / (7.1) Par.?
babhūvur muditāḥ sarve munayaḥ saharāghavāḥ / (7.2) Par.?
tasyās tīre tataś cakrus te āvāsaparigraham // (7.3) Par.?
tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ / (8.1) Par.?
hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ // (8.2) Par.?
viviśur jāhnavītīre śucau muditamānasāḥ / (9.1) Par.?
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ // (9.2) Par.?
samprahṛṣṭamanā rāmo viśvāmitram athābravīt / (10.1) Par.?
bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm / (10.2) Par.?
trailokyaṃ katham ākramya gatā nadanadīpatim // (10.3) Par.?
codito rāmavākyena viśvāmitro mahāmuniḥ / (11.1) Par.?
vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame // (11.2) Par.?
śailendro himavān nāma dhātūnām ākaro mahān / (12.1) Par.?
tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi // (12.2) Par.?
yā meruduhitā rāma tayor mātā sumadhyamā / (13.1) Par.?
nāmnā menā manojñā vai patnī himavataḥ priyā // (13.2) Par.?
tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā / (14.1) Par.?
umā nāma dvitīyābhūt kanyā tasyaiva rāghava // (14.2) Par.?
atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā / (15.1) Par.?
śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm // (15.2) Par.?
dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm / (16.1) Par.?
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā // (16.2) Par.?
pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ / (17.1) Par.?
gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā // (17.2) Par.?
yā cānyā śailaduhitā kanyāsīd raghunandana / (18.1) Par.?
ugraṃ sā vratam āsthāya tapas tepe tapodhanā // (18.2) Par.?
ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām / (19.1) Par.?
rudrāyāpratirūpāya umāṃ lokanamaskṛtām // (19.2) Par.?
ete te śailarājasya sute lokanamaskṛte / (20.1) Par.?
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava // (20.2) Par.?
etat te dharmam ākhyātaṃ yathā tripathagā nadī / (21.1) Par.?
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara // (21.2) Par.?
Duration=0.070352077484131 secs.