Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ / (1.1) Par.?
pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // (1.2) Par.?
utthāya tu yathākālaṃ rāghavaḥ saha sītayā / (2.1) Par.?
upāspṛśat suśītena jalenotpalagandhinā // (2.2) Par.?
atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau / (3.1) Par.?
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // (3.2) Par.?
udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ / (4.1) Par.?
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // (4.2) Par.?
sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ / (5.1) Par.?
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // (5.2) Par.?
tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam / (6.1) Par.?
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // (6.2) Par.?
abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ / (7.1) Par.?
dharmanityais tapodāntair viśikhair iva pāvakaiḥ // (7.2) Par.?
aviṣahyātapo yāvat sūryo nātivirājate / (8.1) Par.?
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // (8.2) Par.?
tāvad icchāmahe gantum ity uktvā caraṇau muneḥ / (9.1) Par.?
vavande sahasaumitriḥ sītayā saha rāghavaḥ // (9.2) Par.?
tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ / (10.1) Par.?
gāḍham āliṅgya sasneham idaṃ vacanam abravīt // (10.2) Par.?
ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha / (11.1) Par.?
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // (11.2) Par.?
paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām / (12.1) Par.?
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // (12.2) Par.?
suprājyaphalamūlāni puṣpitāni vanāni ca / (13.1) Par.?
praśāntamṛgayūthāni śāntapakṣigaṇāni ca // (13.2) Par.?
phullapaṅkajaṣaṇḍāni prasannasalilāni ca / (14.1) Par.?
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // (14.2) Par.?
drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca / (15.1) Par.?
ramaṇīyāny araṇyāni mayūrābhirutāni ca // (15.2) Par.?
gamyatāṃ vatsa saumitre bhavān api ca gacchatu / (16.1) Par.?
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // (16.2) Par.?
evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ / (17.1) Par.?
pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame // (17.2) Par.?
tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā / (18.1) Par.?
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // (18.2) Par.?
ābadhya ca śubhe tūṇī cāpau cādāya sasvanau / (19.1) Par.?
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // (19.2) Par.?
Duration=0.086677074432373 secs.