Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam / (1.1) Par.?
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // (1.2) Par.?
pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ / (2.1) Par.?
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // (2.2) Par.?
saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim / (3.1) Par.?
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // (3.2) Par.?
svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ / (4.1) Par.?
sa tu vai saha rājyena taiś ca kāryair vinaśyati // (4.2) Par.?
ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / (5.1) Par.?
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // (5.2) Par.?
ye na rakṣanti viṣayam asvādhīnā narādhipāḥ / (6.1) Par.?
te na vṛddhyā prakāśante girayaḥ sāgare yathā // (6.2) Par.?
ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ / (7.1) Par.?
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // (7.2) Par.?
yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara / (8.1) Par.?
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // (8.2) Par.?
yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ / (9.1) Par.?
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // (9.2) Par.?
ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam / (10.1) Par.?
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // (10.2) Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (11.1) Par.?
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // (11.2) Par.?
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ / (12.1) Par.?
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // (12.2) Par.?
tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa / (13.1) Par.?
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // (13.2) Par.?
tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham / (14.1) Par.?
vyasane sarvabhūtāni nābhidhāvanti pārthivam // (14.2) Par.?
atimāninam agrāhyam ātmasaṃbhāvitaṃ naram / (15.1) Par.?
krodhanaṃ vyasane hanti svajano 'pi narādhipam // (15.2) Par.?
nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca / (16.1) Par.?
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // (16.2) Par.?
śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ / (17.1) Par.?
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // (17.2) Par.?
upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā / (18.1) Par.?
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // (18.2) Par.?
apramattaś ca yo rājā sarvajño vijitendriyaḥ / (19.1) Par.?
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // (19.2) Par.?
nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā / (20.1) Par.?
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // (20.2) Par.?
tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ / (21.1) Par.?
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // (21.2) Par.?
parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit / (22.1) Par.?
ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate // (22.2) Par.?
iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ / (23.1) Par.?
dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ // (23.2) Par.?
Duration=0.56828784942627 secs.