Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam / (1.1) Par.?
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // (1.2) Par.?
saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ / (2.1) Par.?
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // (2.2) Par.?
kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa / (3.1) Par.?
kenopāyena paśyeyaṃ sītām iti vicintaya // (3.2) Par.?
taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt / (4.1) Par.?
idam eva janasthānaṃ tvam anveṣitum arhasi // (4.2) Par.?
rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam / (5.1) Par.?
santīha giridurgāṇi nirdarāḥ kandarāṇi ca // (5.2) Par.?
guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ / (6.1) Par.?
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // (6.2) Par.?
tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi / (7.1) Par.?
tvadvidhā buddhisampannā mahātmāno nararṣabha // (7.2) Par.?
āpatsu na prakampante vāyuvegair ivācalāḥ / (8.1) Par.?
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // (8.2) Par.?
kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram / (9.1) Par.?
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // (9.2) Par.?
dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / (10.1) Par.?
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt / (10.2) Par.?
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // (10.3) Par.?
gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam / (11.1) Par.?
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham / (11.2) Par.?
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // (11.3) Par.?
ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram / (12.1) Par.?
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // (12.2) Par.?
taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman / (13.1) Par.?
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // (13.2) Par.?
yām oṣadhim ivāyuṣmann anveṣasi mahāvane / (14.1) Par.?
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // (14.2) Par.?
tvayā virahitā devī lakṣmaṇena ca rāghava / (15.1) Par.?
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // (15.2) Par.?
sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā / (16.1) Par.?
vidhvaṃsitarathacchattraḥ pātito dharaṇītale // (16.2) Par.?
etad asya dhanur bhagnam etad asya śarāvaram / (17.1) Par.?
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // (17.2) Par.?
pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ / (18.1) Par.?
sītām ādāya vaidehīm utpapāta vihāyasam / (18.2) Par.?
rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi // (18.3) Par.?
rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām / (19.1) Par.?
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // (19.2) Par.?
ekam ekāyane durge niḥśvasantaṃ kathaṃcana / (20.1) Par.?
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // (20.2) Par.?
rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ / (21.1) Par.?
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // (21.2) Par.?
sampūrṇam api ced adya pratareyaṃ mahodadhim / (22.1) Par.?
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // (22.2) Par.?
nāsty abhāgyataro loke matto 'smin sacarācare / (23.1) Par.?
yeneyaṃ mahatī prāptā mayā vyasanavāgurā // (23.2) Par.?
ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ / (24.1) Par.?
śete vinihato bhūmau mama bhāgyaviparyayāt // (24.2) Par.?
ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ / (25.1) Par.?
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // (25.2) Par.?
nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ / (26.1) Par.?
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau // (26.2) Par.?
Duration=0.11298704147339 secs.