Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān / (1.1) Par.?
jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām // (1.2) Par.?
sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām / (2.1) Par.?
dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī // (2.2) Par.?
sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇatatparā satī / (3.1) Par.?
anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā // (3.2) Par.?
virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ / (4.1) Par.?
samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā // (4.2) Par.?
sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram / (5.1) Par.?
na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ // (5.2) Par.?
dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ / (6.1) Par.?
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ // (6.2) Par.?
kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ / (7.1) Par.?
gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ // (7.2) Par.?
adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām / (8.1) Par.?
dhruvaṃ prāyam upeṣyanti kālasya vyativartane // (8.2) Par.?
kiṃ vā vakṣyati vṛddhaśca jāmbavān aṅgadaśca saḥ / (9.1) Par.?
gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ // (9.2) Par.?
anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham / (10.1) Par.?
bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ // (10.2) Par.?
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ / (11.1) Par.?
karoti saphalaṃ jantoḥ karma yacca karoti saḥ // (11.2) Par.?
tasmād anirvedakṛtaṃ yatnaṃ ceṣṭe 'ham uttamam / (12.1) Par.?
adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān // (12.2) Par.?
āpānaśālā vicitāstathā puṣpagṛhāṇi ca / (13.1) Par.?
citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca // (13.2) Par.?
niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ / (14.1) Par.?
iti saṃcintya bhūyo 'pi vicetum upacakrame // (14.2) Par.?
bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api / (15.1) Par.?
utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit // (15.2) Par.?
apāvṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan / (16.1) Par.?
praviśanniṣpataṃścāpi prapatann utpatann api / (16.2) Par.?
sarvam apyavakāśaṃ sa vicacāra mahākapiḥ // (16.3) Par.?
caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate / (17.1) Par.?
rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ // (17.2) Par.?
prākarāntararathyāśca vedikāścaityasaṃśrayāḥ / (18.1) Par.?
śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam // (18.2) Par.?
rākṣasyo vividhākārā virūpā vikṛtāstathā / (19.1) Par.?
dṛṣṭā hanūmatā tatra na tu sā janakātmajā // (19.2) Par.?
rūpeṇāpratimā loke varā vidyādharastriyaḥ / (20.1) Par.?
dṛṣṭā hanūmatā tatra na tu rāghavanandinī // (20.2) Par.?
nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ / (21.1) Par.?
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā // (21.2) Par.?
pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ / (22.1) Par.?
dṛṣṭā hanūmatā tatra na sā janakanandinī // (22.2) Par.?
so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ / (23.1) Par.?
viṣasāda mahābāhur hanūmānmārutātmajaḥ // (23.2) Par.?
udyogaṃ vānarendrāṇāṃ plavanaṃ sāgarasya ca / (24.1) Par.?
vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat // (24.2) Par.?
avatīrya vimānācca hanūmānmārutātmajaḥ / (25.1) Par.?
cintām upajagāmātha śokopahatacetanaḥ // (25.2) Par.?
Duration=0.076349973678589 secs.