Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate / (3.1) Par.?
vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane // (3.2) Par.?
teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam / (4.1) Par.?
sarvagandhasurāmaṇḍakaiḍaryāvāpam iṣyate // (4.2) Par.?
devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca / (5.1) Par.?
siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet // (5.2) Par.?
sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam / (6.1) Par.?
uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ // (6.2) Par.?
somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān / (7.1) Par.?
mṛgādanyāśca mūlāni grathitānyeva dhārayet // (7.2) Par.?
raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ / (8.1) Par.?
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya // (8.2) Par.?
snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu / (9.1) Par.?
adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ // (9.2) Par.?
rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm / (10.1) Par.?
ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ // (10.2) Par.?
tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā / (11.1) Par.?
nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu // (11.2) Par.?
grahasenāpatirdevo devasenāpatirvibhuḥ / (12.1) Par.?
devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ // (12.2) Par.?
devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ / (13.1) Par.?
gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu // (13.2) Par.?
raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ / (14.1) Par.?
raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ // (14.2) Par.?
Duration=0.082651853561401 secs.