Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ saṃcintya viprendro jagāma laghuvikramaḥ / (1.1) Par.?
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati // (1.2) Par.?
apaśyat sa yamaṃ tatra devam agnipuraskṛtam / (2.1) Par.?
vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam // (2.2) Par.?
sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam / (3.1) Par.?
abravīt sukham āsīnam arghyam āvedya dharmataḥ // (3.2) Par.?
kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati / (4.1) Par.?
kim āgamanakṛtyaṃ te devagandharvasevita // (4.2) Par.?
abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ / (5.1) Par.?
śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām // (5.2) Par.?
eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ / (6.1) Par.?
upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam // (6.2) Par.?
etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho / (7.1) Par.?
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati // (7.2) Par.?
etasminn antare dūrād aṃśumantam ivoditam / (8.1) Par.?
dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ // (8.2) Par.?
taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ / (9.1) Par.?
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata // (9.2) Par.?
sa tvapaśyanmahābāhur daśagrīvastatastataḥ / (10.1) Par.?
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam // (10.2) Par.?
tatastān vadhyamānāṃstu karmabhir duṣkṛtaiḥ svakaiḥ / (11.1) Par.?
rāvaṇo mocayāmāsa vikrameṇa balād balī // (11.2) Par.?
preteṣu mucyamāneṣu rākṣasena balīyasā / (12.1) Par.?
pretagopāḥ susaṃrabdhā rākṣasendram abhidravan // (12.2) Par.?
te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ / (13.1) Par.?
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ // (13.2) Par.?
tasyāsanāni prāsādān vedikāstaraṇāni ca / (14.1) Par.?
puṣpakasya babhañjuste śīghraṃ madhukarā iva // (14.2) Par.?
devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe / (15.1) Par.?
bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā // (15.2) Par.?
tataste rāvaṇāmātyā yathākāmaṃ yathābalam / (16.1) Par.?
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ // (16.2) Par.?
te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ / (17.1) Par.?
amātyā rākṣasendrasya cakrur āyodhanaṃ mahat // (17.2) Par.?
anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi / (18.1) Par.?
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ // (18.2) Par.?
amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ / (19.1) Par.?
tam eva samadhāvanta śūlavarṣair daśānanam // (19.2) Par.?
tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ / (20.1) Par.?
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau // (20.2) Par.?
sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān / (21.1) Par.?
musalāni śilāvṛkṣānmumocāstrabalād balī // (21.2) Par.?
tāṃstu sarvān samākṣipya tad astram apahatya ca / (22.1) Par.?
jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ // (22.2) Par.?
parivārya ca taṃ sarve śailaṃ meghotkarā iva / (23.1) Par.?
bhindipālaiśca śūlaiśca nirucchvāsam akārayan // (23.2) Par.?
vimuktakavacaḥ kruddhaḥ siktaḥ śoṇitavisravaiḥ / (24.1) Par.?
sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata // (24.2) Par.?
tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ / (25.1) Par.?
labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ // (25.2) Par.?
tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke / (26.1) Par.?
tiṣṭha tiṣṭheti tān uktvā taccāpaṃ vyapakarṣata // (26.2) Par.?
jvālāmālī sa tu śaraḥ kravyādānugato raṇe / (27.1) Par.?
mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati // (27.2) Par.?
te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu / (28.1) Par.?
raṇe tasminnipatitā dāvadagdhā nagā iva // (28.2) Par.?
tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ / (29.1) Par.?
nanāda sumahānādaṃ kampayann iva medinīm // (29.2) Par.?
Duration=0.1149787902832 secs.