Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4927
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sumantrastvāgamya rāghavaṃ vākyam abravīt / (1.1) Par.?
ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ // (1.2) Par.?
bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ / (2.1) Par.?
darśanaṃ te mahārāja codayanti kṛtatvarāḥ / (2.2) Par.?
prīyamāṇā naravyāghra yamunātīravāsinaḥ // (2.3) Par.?
tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit / (3.1) Par.?
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ // (3.2) Par.?
rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ / (4.1) Par.?
praveśayāmāsa tatastāpasān saṃmatān bahūn // (4.2) Par.?
śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā / (5.1) Par.?
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām // (5.2) Par.?
te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam / (6.1) Par.?
gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu // (6.2) Par.?
pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ / (7.1) Par.?
tīrthodakāni sarvāṇi phalāni vividhāni ca // (7.2) Par.?
uvāca ca mahābāhuḥ sarvān eva mahāmunīn / (8.1) Par.?
imānyāsanamukhyāni yathārham upaviśyatām // (8.2) Par.?
rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ / (9.1) Par.?
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te // (9.2) Par.?
upaviṣṭān ṛṣīṃstatra dṛṣṭvā parapuraṃjayaḥ / (10.1) Par.?
prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt // (10.2) Par.?
kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ / (11.1) Par.?
ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham // (11.2) Par.?
idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam / (12.1) Par.?
sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ // (12.2) Par.?
tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt / (13.1) Par.?
ṛṣīṇām ugratapasāṃ yamunātīravāsinām // (13.2) Par.?
ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ / (14.1) Par.?
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ // (14.2) Par.?
bahavaḥ pārthivā rājann atikrāntā mahābalāḥ / (15.1) Par.?
kāryagauravam aśrutvā pratijñāṃ nābhyarocayan // (15.2) Par.?
tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam / (16.1) Par.?
kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi // (16.2) Par.?
Duration=0.10640692710876 secs.