Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ / (3.1) Par.?
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ // (3.2) Par.?
dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ / (4.1) Par.?
kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate // (4.2) Par.?
caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak / (5.1) Par.?
lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram // (5.2) Par.?
āyamyate mārutaje hṛdayaṃ tudyate tathā / (6.1) Par.?
nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca // (6.2) Par.?
tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ / (7.1) Par.?
dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca // (7.2) Par.?
gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam / (8.1) Par.?
mādhuryam api cāsyasya balāsāvatate hṛdi // (8.2) Par.?
utkleśaḥ ṣṭhīvanaṃ todaḥ śūlo hṛllāsakas tamaḥ / (9.1) Par.?
aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet // (9.2) Par.?
bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ / (10.1) Par.?
kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ // (10.2) Par.?
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam / (11.1) Par.?
dvipañcamūlakvāthena sasnehalavaṇena tu // (11.2) Par.?
pippalyelāvacāhiṅguyavabhasmāni saindhavam / (12.1) Par.?
sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam // (12.2) Par.?
phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ / (13.1) Par.?
pāyayeta viśuddhaṃ ca snehenānyatamena vā // (13.2) Par.?
bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ / (14.1) Par.?
vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ // (14.2) Par.?
śrīparṇīmadhukakṣaudrasitotpalajalair vamet / (15.1) Par.?
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam // (15.2) Par.?
ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān / (16.1) Par.?
tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak // (16.2) Par.?
sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam / (17.1) Par.?
vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake // (17.2) Par.?
cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam / (18.1) Par.?
phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ // (18.2) Par.?
śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam / (19.1) Par.?
balātailair vidadhyācca bastiṃ bastiviśāradaḥ // (19.2) Par.?
kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam / (20.1) Par.?
dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet // (20.2) Par.?
sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ / (21.1) Par.?
viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram // (21.2) Par.?
hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām / (22.1) Par.?
yavānnaṃ vitareccāsya saviḍaṅgamataḥ param // (22.2) Par.?
Duration=0.10134077072144 secs.