UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2913
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1)
Par.?
saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ / (1.2)
Par.?
āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ // (1.3)
Par.?
madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā / (2.1)
Par.?
prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase // (2.2)
Par.?
asmacchuśrūṣaṇe nityaṃ pitā hi niratastava / (3.1)
Par.?
ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada // (3.2)
Par.?
āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te / (4.2)
Par.?
yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā // (4.3)
Par.?
purā devayuge brahman prajāpatisute śubhe / (5.1)
Par.?
āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe // (5.2)
Par.?
te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha / (6.1)
Par.?
prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ / (6.2)
Par.?
kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ // (6.3)
Par.?
varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te / (7.1)
Par.?
harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau // (7.2)
Par.?
vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ / (8.1)
Par.?
dvau putrau vinatā vavre kadrūputrādhikau bale / (8.2)
Par.?
ojasā tejasā caiva vikrameṇādhikau sutau / (8.3) Par.?
*
bhavato bhavato yuktau prasādāt tanayau mama // (8.4)
Par.?
tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam / (9.1)
Par.?
evam astviti taṃ cāha kaśyapaṃ vinatā tadā / (9.2)
Par.?
*
ukte samāhite garbhāvetau dhārayatastadā / (9.3)
Par.?
*
yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā // (9.4)
Par.?
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau / (10.1)
Par.?
kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām // (10.2)
Par.?
dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ / (11.1)
Par.?
te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat // (11.2)
Par.?
kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa / (12.1)
Par.?
janayāmāsa viprendra dve aṇḍe vinatā tadā // (12.2)
Par.?
tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ / (13.1)
Par.?
sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca // (13.2)
Par.?
tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ / (14.1)
Par.?
aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata // (14.2)
Par.?
tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī / (15.1)
Par.?
aṇḍaṃ bibheda vinatā tatra putram adṛkṣata // (15.2)
Par.?
pūrvārdhakāyasampannam itareṇāprakāśatā / (16.1)
Par.?
sa putro roṣasampannaḥ śaśāpainām iti śrutiḥ // (16.2)
Par.?
yo 'ham evaṃ kṛto mātastvayā lobhaparītayā / (17.1)
Par.?
śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi // (17.2)
Par.?
pañca varṣaśatānyasyā yayā vispardhase saha / (18.1)
Par.?
eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati // (18.2)
Par.?
yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt / (19.1)
Par.?
na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam // (19.2)
Par.?
pratipālayitavyaste janmakālo 'sya dhīrayā / (20.1)
Par.?
viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ // (20.2)
Par.?
evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ / (21.1)
Par.?
aruṇo dṛśyate brahman prabhātasamaye sadā / (21.2)
Par.?
*
ādityarathamadhyāste sārathyaṃ samakalpayat / (21.3)
Par.?
*
udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ / (21.4)
Par.?
*
svatejasā prajvalantam ātmanaḥ samatejasam / (21.5)
Par.?
*
sārathye kalpayāmāsa prīyamāṇastamonudaḥ / (21.6)
Par.?
*
so 'pi taṃ ratham āruhya bhānor amitatejasaḥ / (21.7)
Par.?
*
sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat // (21.8)
Par.?
garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ / (22.1)
Par.?
sa jātamātro vinatāṃ parityajya kham āviśat // (22.2)
Par.?
ādāsyann ātmano bhojyam annaṃ vihitam asya yat / (23.1)
Par.?
vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ // (23.2)
Par.?
Duration=0.098117113113403 secs.