Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
te tathā puruṣavyāghrā nihatya bakarākṣasam / (1.2) Par.?
ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
tatraiva nyavasan rājan nihatya bakarākṣasam / (2.2) Par.?
adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane // (2.3) Par.?
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ / (3.1) Par.?
pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha // (3.2) Par.?
sa samyak pūjayitvā taṃ vidvān viprarṣabhastadā / (4.1) Par.?
dadau pratiśrayaṃ tasmai sadā sarvātithivratī // (4.2) Par.?
tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ / (5.1) Par.?
upāsāṃcakrire vipraṃ kathayānaṃ kathāstadā // (5.2) Par.?
kathayāmāsa deśān sa tīrthāni vividhāni ca / (6.1) Par.?
rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca // (6.2) Par.?
sa tatrākathayad vipraḥ kathānte janamejaya / (7.1) Par.?
pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram // (7.2) Par.?
dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ / (8.1) Par.?
ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe // (8.2) Par.?
tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ / (9.1) Par.?
vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ // (9.2) Par.?
kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt / (10.1) Par.?
vedimadhyācca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ // (10.2) Par.?
kathaṃ droṇān maheṣvāsāt sarvāṇyastrāṇyaśikṣata / (11.1) Par.?
*dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ / (11.2) Par.?
kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca // (11.3) Par.?
evaṃ taiścodito rājan sa vipraḥ puruṣarṣabhaiḥ / (12.1) Par.?
kathayāmāsa tat sarvaṃ draupadīsaṃbhavaṃ tadā // (12.2) Par.?
Duration=0.041697025299072 secs.