UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3193
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ / (1.2)
Par.?
*
brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ / (1.3)
Par.?
prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam // (1.4)
Par.?
te prayātā naravyāghrā mātrā saha paraṃtapāḥ / (2.1)
Par.?
brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn // (2.2)
Par.?
tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ / (3.1)
Par.?
kva bhavanto gamiṣyanti kuto vāgacchateti ha // (3.2)
Par.?
yudhiṣṭhira uvāca / (4.1)
Par.?
āgatān ekacakrāyāḥ sodaryān devadarśinaḥ / (4.2)
Par.?
bhavanto hi vijānantu sahitān mātṛcāriṇaḥ // (4.3)
Par.?
brāhmaṇā ūcuḥ / (5.1)
Par.?
gacchatādyaiva pāñcālān drupadasya niveśanam / (5.2)
Par.?
svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ // (5.3)
Par.?
ekasārthaṃ prayātāḥ smo vayam apyatra gāminaḥ / (6.1)
Par.?
tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ // (6.2)
Par.?
yajñasenasya duhitā drupadasya mahātmanaḥ / (7.1)
Par.?
vedīmadhyāt samutpannā padmapatranibhekṣaṇā // (7.2)
Par.?
darśanīyānavadyāṅgī sukumārī manasvinī / (8.1)
Par.?
dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ // (8.2)
Par.?
yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ / (9.1)
Par.?
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ / (9.2)
Par.?
*yasmin saṃjāyamāne ca vāg uvācāśarīriṇī / (9.3) Par.?
*
eṣa śiṣyaśca mṛtyuśca bharadvājasya jāyate // (9.4)
Par.?
svasā tasyānavadyāṅgī draupadī tanumadhyamā / (10.1)
Par.?
nīlotpalasamo gandho yasyāḥ krośāt pravāyati // (10.2)
Par.?
tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām / (11.1)
Par.?
gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam // (11.2)
Par.?
rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ / (12.1)
Par.?
svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ // (12.2)
Par.?
taruṇā darśanīyāśca nānādeśasamāgatāḥ / (13.1)
Par.?
mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ // (13.2)
Par.?
te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ / (14.1)
Par.?
pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ // (14.2)
Par.?
pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram / (15.1)
Par.?
anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam // (15.2)
Par.?
naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ / (16.1)
Par.?
niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ // (16.2)
Par.?
evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca / (17.1)
Par.?
sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha // (17.2)
Par.?
darśanīyāṃśca vaḥ sarvān devarūpān avasthitān / (18.1)
Par.?
samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam // (18.2)
Par.?
ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ / (19.1)
Par.?
niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu / (19.2)
Par.?
*
āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati // (19.3)
Par.?
yudhiṣṭhira uvāca / (20.1)
Par.?
paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam / (20.2)
Par.?
bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram // (20.3)
Par.?
Duration=0.092234134674072 secs.