Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 57
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañca ratnāni mukhyāni coparatnacatuṣṭayam / (1.1) Par.?
likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam // (1.2) Par.?
mahāratna
vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca / (2.1) Par.?
maṇir marakataś caiva mahāratnāni pañcadhā // (2.2) Par.?
uparatna
uparatnāni catvāri kathayāmi śṛṇuta tat / (3.1) Par.?
gomedaṃ puṣyarāgaṃ ca vaiḍūryaṃ ca pravālakam // (3.2) Par.?
vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ / (4.1) Par.?
nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam // (4.2) Par.?
śvetaṃ pītaṃ ca gomedaṃ puṣyarāgaṃ ca piñjaram / (5.1) Par.?
pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram // (5.2) Par.?
kośale ca kaliṅge ca magadhe ca himālaye / (6.1) Par.?
pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ // (6.2) Par.?
ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ / (7.1) Par.?
uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ // (7.2) Par.?
abhedyaṃ ca tathādāhyam aśoṣyākledyam eva ca / (8.1) Par.?
yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet // (8.2) Par.?
doṣā guṇāḥ sapta kīrtitā ratnakovidaiḥ / (9.1) Par.?
uttamādhamamadhyānāṃ maulyaṃ dvādaśakam // (9.2) Par.?
malaṃ bindur yavo rekhā veṣagyam kākapādavat / (10.1) Par.?
doṣāḥ pañca parityajyā nānāduḥkhaphalapradāḥ // (10.2) Par.?
tuṅgaṃ vajraṃ praśaṃsanti ṣaṭkoṇaṃ laghu bhāskaram / (11.1) Par.?
sutīkṣṇadhāram aṣṭāśraṃ sarvato raśmicikkaṇam // (11.2) Par.?
akālamṛtyusarpāgniśatruvyādhibhayāni ca / (12.1) Par.?
dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet // (12.2) Par.?
nirdoṣe yavamātre tu sarvataḥ kāntisaṃghṛte / (13.1) Par.?
pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam // (13.2) Par.?
piṇḍato dviguṇasthaulyaṃ taulyaṃ caiva yadā bhavet / (14.1) Par.?
caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā // (14.2) Par.?
śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet / (15.1) Par.?
brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ // (15.2) Par.?
uttamaṃ brāhmaṇe maulyaṃ madhyamaṃ kṣatriye tathā / (16.1) Par.?
sāmānyam vaiśyavarṇe ca adhamaṃ śūdrajanmani // (16.2) Par.?
yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam / (17.1) Par.?
anenaiva kramenaiva hīyate ca yathākramam // (17.2) Par.?
vajram ca trividhaṃ proktaṃ naro narī napuṃsakam / (18.1) Par.?
aṣṭāśraṃ cāṣṭaphalakaṃ ṣaṭkoṇaṃ caiva bhāskaram // (18.2) Par.?
arbudendradhanur vāritaraṃ puṃvajram ucyate / (19.1) Par.?
tad eva cet pītākāraṃ strīvajraṃ vartulāya ca // (19.2) Par.?
vartulaṃ kuṇṭhakoṇāśraṃ kiṃcid uru napuṃsakam / (20.1) Par.?
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ puṃstrīnapuṃsakaiḥ // (20.2) Par.?
tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit / (21.1) Par.?
brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam // (21.2) Par.?
kṛtrimatvaṃ yathā vajre kathyate sūribhiḥ kvacit / (22.1) Par.?
kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet / (22.2) Par.?
kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate // (22.3) Par.?
varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu / (23.1) Par.?
sarvatra vardhate maulyaṃ guṇadoṣasvabhāvataḥ // (23.2) Par.?
māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ / (24.1) Par.?
putradaḥ pavanaḥ pūjyaḥ śatrughnaḥ samarābhayaḥ // (24.2) Par.?
gurviṇībhir na dhartavyo yuvatībhir ayam maṇiḥ / (25.1) Par.?
jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati // (25.2) Par.?
jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ / (26.1) Par.?
śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ // (26.2) Par.?
jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram / (27.1) Par.?
[... auein Vers / Satzjh] // (27.2) Par.?
hariśvetaṃ tathā vaṃśe pītaśvetaṃ ca śūkare // (28.1) Par.?
śaṅkhaśuktyudbhavaṃ śvetam muktāratnam anukramam / (29.1) Par.?
rāgas trāsaś ca binduś ca rekhā ca jalagarbhatā / (29.2) Par.?
sarvaratneṣv amī pañca doṣāḥ sādhāraṇā matāḥ / (29.3) Par.?
kṣetratoyabhavā doṣā ratneṣu na laganti te // (29.4) Par.?
hari śvetaṃ laghu snigdhaṃ raśmivan nirmalaṃ mahat / (30.1) Par.?
khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (30.2) Par.?
sukṣmāṅgam nirmalaśyāmam tāmrābhaṃ lavaṇopamam / (31.1) Par.?
ardhaṃ ca vikaṭam granthikaṃ mauktikaṃ tyajet // (31.2) Par.?
yāvan mūlyam sitasyātra muktāratnasya kīrtitam / (32.1) Par.?
caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau // (32.2) Par.?
badarīphalamātraṃ tu uditārkasamaprabham / (33.1) Par.?
tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam // (33.2) Par.?
sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam / (34.1) Par.?
malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet // (34.2) Par.?
svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam / (35.1) Par.?
tuṅgam indusamābhāsaṃ muktāratnam amaulyakam // (35.2) Par.?
śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ / (36.1) Par.?
pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet [... au3 Zeichenjh] // (36.2) Par.?
rājyasampatsutān saukhyaṃ gajavājipuraḥsaram / (37.1) Par.?
prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam // (37.2) Par.?
suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātram anardhi ca / (38.1) Par.?
pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam // (38.2) Par.?
yathā ca vardhate muktā tathā maulyaṃ ca vardhate / (39.1) Par.?
kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate // (39.2) Par.?
guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat / (40.1) Par.?
uttamaṃ mauktikaṃ tamru koṭimūlyasya bhājanam // (40.2) Par.?
mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi vā / (41.1) Par.?
parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ // (41.2) Par.?
svedayed agninā vāpi śvetavastreṇa veṣṭayet / (42.1) Par.?
haste mauktikam ādāya śālituṣyena mardayet / (42.2) Par.?
kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate // (42.3) Par.?
Duration=0.31310105323792 secs.