Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ / (1.2) Par.?
nityaṃ hi sthātum icchāmastava bhārata śāsane // (1.3) Par.?
dhṛtarāṣṭra uvāca / (2.1) Par.?
ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata / (2.2) Par.?
anujñātāḥ sahadhanāḥ svarājyam anuśāsata // (2.3) Par.?
idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam / (3.1) Par.?
dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param // (3.2) Par.?
vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira / (4.1) Par.?
vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā // (4.2) Par.?
yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata / (5.1) Par.?
nādārau kramate śastraṃ dārau śastraṃ nipātyate // (5.2) Par.?
na vairāṇyabhijānanti guṇān paśyanti nāguṇān / (6.1) Par.?
virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ // (6.2) Par.?
saṃvāde paruṣāṇyāhur yudhiṣṭhira narādhamāḥ / (7.1) Par.?
pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram // (7.2) Par.?
naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ / (8.1) Par.?
pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ // (8.2) Par.?
smaranti sukṛtānyeva na vairāṇi kṛtānyapi / (9.1) Par.?
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ // (9.2) Par.?
tathācaritam āryeṇa tvayāsmin satsamāgame / (10.1) Par.?
duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ // (10.2) Par.?
mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam / (11.1) Par.?
upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata // (11.2) Par.?
prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam / (12.1) Par.?
mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam // (12.2) Par.?
aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā / (13.1) Par.?
mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ // (13.2) Par.?
tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ / (14.1) Par.?
śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ // (14.2) Par.?
ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa / (15.1) Par.?
bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ / (16.2) Par.?
kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha // (16.3) Par.?
te rathānmeghasaṃkāśān āsthāya saha kṛṣṇayā / (17.1) Par.?
prayayur hṛṣṭamanasa indraprasthaṃ purottamam // (17.2) Par.?
Duration=0.09651517868042 secs.