Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2552
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
damayantyuvāca / (1.1) Par.?
māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te / (1.2) Par.?
naravīrasya vai tasya nalasyānayane yata // (1.3) Par.?
bṛhadaśva uvāca / (2.1) Par.?
damayantyā tathoktā tu sā devī bhṛśaduḥkhitā / (2.2) Par.?
bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt // (2.3) Par.?
tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā / (3.1) Par.?
hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha // (3.2) Par.?
tato bhīmaṃ mahārāja bhāryā vacanam abravīt / (4.1) Par.?
damayantī tava sutā bhartāram anuśocati // (4.2) Par.?
apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa / (5.1) Par.?
prayatantu tava preṣyāḥ puṇyaślokasya darśane // (5.2) Par.?
tayā pracodito rājā brāhmaṇān vaśavartinaḥ / (6.1) Par.?
prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane // (6.2) Par.?
tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ / (7.1) Par.?
damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan // (7.2) Par.?
atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ / (8.1) Par.?
bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ // (8.2) Par.?
kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama / (9.1) Par.?
utsṛjya vipine suptām anuraktāṃ priyāṃ priya // (9.2) Par.?
sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī / (10.1) Par.?
dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā // (10.2) Par.?
tasyā rudantyāḥ satataṃ tena śokena pārthiva / (11.1) Par.?
prasādaṃ kuru vai vīra prativākyaṃ dadasva ca // (11.2) Par.?
etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi / (12.1) Par.?
vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ // (12.2) Par.?
bhartavyā rakṣaṇīyā ca patnī hi patinā sadā / (13.1) Par.?
tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava // (13.2) Par.?
khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā / (14.1) Par.?
saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // (14.2) Par.?
sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha / (15.1) Par.?
ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam // (15.2) Par.?
evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana / (16.1) Par.?
sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate // (16.2) Par.?
yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ / (17.1) Par.?
tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ // (17.2) Par.?
yathā ca vo na jānīyāccarato bhīmaśāsanāt / (18.1) Par.?
punarāgamanaṃ caiva tathā kāryam atandritaiḥ // (18.2) Par.?
yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet / (19.1) Par.?
yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam // (19.2) Par.?
evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam / (20.1) Par.?
nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā // (20.2) Par.?
te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān / (21.1) Par.?
anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ // (21.2) Par.?
tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate / (22.1) Par.?
śrāvayāṃcakrire viprā damayantyā yatheritam // (22.2) Par.?
Duration=0.082587003707886 secs.