Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
tato vidarbhān samprāptaṃ sāyāhne satyavikramam / (1.2) Par.?
ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan // (1.3) Par.?
sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram / (2.1) Par.?
nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa // (2.2) Par.?
tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ / (3.1) Par.?
śrutvā ca samahṛṣyanta pureva nalasaṃnidhau // (3.2) Par.?
damayantī ca śuśrāva rathaghoṣaṃ nalasya tam / (4.1) Par.?
yathā meghasya nadato gambhīraṃ jaladāgame // (4.2) Par.?
nalena saṃgṛhīteṣu pureva nalavājiṣu / (5.1) Par.?
sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ // (5.2) Par.?
prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ / (6.1) Par.?
hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ // (6.2) Par.?
te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā / (7.1) Par.?
praṇedur unmukhā rājan meghodayam ivekṣya ha // (7.2) Par.?
damayantyuvāca / (8.1) Par.?
yathāsau rathanirghoṣaḥ pūrayann iva medinīm / (8.2) Par.?
mama hlādayate ceto nala eṣa mahīpatiḥ // (8.3) Par.?
adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi / (9.1) Par.?
asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam // (9.2) Par.?
yadi vai tasya vīrasya bāhvor nādyāham antaram / (10.1) Par.?
praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam // (10.2) Par.?
yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ / (11.1) Par.?
adya cāmīkaraprakhyo vinaśiṣyāmyasaṃśayam // (11.2) Par.?
yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ / (12.1) Par.?
nābhigacchati rājendro vinaśiṣyāmyasaṃśayam // (12.2) Par.?
na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam / (13.1) Par.?
na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ // (13.2) Par.?
prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ / (14.1) Par.?
raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ // (14.2) Par.?
guṇāṃs tasya smarantyā me tatparāyā divāniśam / (15.1) Par.?
hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam // (15.2) Par.?
bṛhadaśva uvāca / (16.1) Par.?
evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata / (16.2) Par.?
āruroha mahad veśma puṇyaślokadidṛkṣayā // (16.3) Par.?
tato madhyamakakṣāyāṃ dadarśa ratham āsthitam / (17.1) Par.?
ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam // (17.2) Par.?
tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt / (18.1) Par.?
hayāṃs tān avamucyātha sthāpayāmāsatū ratham // (18.2) Par.?
so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ / (19.1) Par.?
upatasthe mahārāja bhīmaṃ bhīmaparākramam // (19.2) Par.?
taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ / (20.1) Par.?
akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati // (20.2) Par.?
kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata / (21.1) Par.?
nābhijajñe sa nṛpatir duhitrarthe samāgatam // (21.2) Par.?
ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ / (22.1) Par.?
rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana / (22.2) Par.?
naiva svayaṃvarakathāṃ na ca viprasamāgamam // (22.3) Par.?
tato vigaṇayan rājā manasā kosalādhipaḥ / (23.1) Par.?
āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ // (23.2) Par.?
rājāpi ca smayan bhīmo manasābhivicintayat / (24.1) Par.?
adhikaṃ yojanaśataṃ tasyāgamanakāraṇam // (24.2) Par.?
grāmān bahūn atikramya nādhyagacchad yathātatham / (25.1) Par.?
alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam // (25.2) Par.?
naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat / (26.1) Par.?
viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ // (26.2) Par.?
sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ / (27.1) Par.?
rājapreṣyair anugato diṣṭaṃ veśma samāviśat // (27.2) Par.?
ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe / (28.1) Par.?
bāhuko ratham āsthāya rathaśālām upāgamat // (28.2) Par.?
sa mocayitvā tān aśvān paricārya ca śāstrataḥ / (29.1) Par.?
svayaṃ caitān samāśvāsya rathopastha upāviśat // (29.2) Par.?
damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam / (30.1) Par.?
sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham // (30.2) Par.?
cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ / (31.1) Par.?
nalasyeva mahān āsīn na ca paśyāmi naiṣadham // (31.2) Par.?
vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā / (32.1) Par.?
tenāsya rathanirghoṣo nalasyeva mahān abhūt // (32.2) Par.?
āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā / (33.1) Par.?
tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate // (33.2) Par.?
evaṃ vitarkayitvā tu damayantī viśāṃ pate / (34.1) Par.?
dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa // (34.2) Par.?
Duration=0.16080808639526 secs.