Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
na vai nirguṇam ātmānaṃ manye devarṣisattama / (1.2) Par.?
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ // (1.3) Par.?
parāṃś ca nirguṇān manye na ca dharmaratān api / (2.1) Par.?
te ca lomaśa loke 'sminn ṛdhyante kena ketunā // (2.2) Par.?
lomaśa uvāca / (3.1) Par.?
nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana / (3.2) Par.?
yad adharmeṇa vardherann adharmarucayo janāḥ // (3.3) Par.?
vardhatyadharmeṇa naras tato bhadrāṇi paśyati / (4.1) Par.?
tataḥ sapatnāñjayati samūlas tu vinaśyati // (4.2) Par.?
mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate / (5.1) Par.?
vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ // (5.2) Par.?
purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho / (6.1) Par.?
arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ // (6.2) Par.?
tīrthāni devā viviśur nāviśan bhāratāsurāḥ / (7.1) Par.?
tān adharmakṛto darpaḥ pūrvam eva samāviśat // (7.2) Par.?
darpānmānaḥ samabhavan mānāt krodho vyajāyata / (8.1) Par.?
krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat // (8.2) Par.?
tān alajjān gatahrīkān hīnavṛttān vṛthāvratān / (9.1) Par.?
kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ / (9.2) Par.?
lakṣmīs tu devān agamad alakṣmīr asurān nṛpa // (9.3) Par.?
tān alakṣmīsamāviṣṭān darpopahatacetasaḥ / (10.1) Par.?
daiteyān dānavāṃś caiva kalir apyāviśat tataḥ // (10.2) Par.?
tān alakṣmīsamāviṣṭān dānavān kalinā tathā / (11.1) Par.?
darpābhibhūtān kaunteya kriyāhīnān acetasaḥ // (11.2) Par.?
mānābhibhūtān acirād vināśaḥ pratyapadyata / (12.1) Par.?
niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ // (12.2) Par.?
devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca / (13.1) Par.?
abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca // (13.2) Par.?
tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava / (14.1) Par.?
prajahuḥ sarvapāpāni śreyaś ca pratipedire // (14.2) Par.?
evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ / (15.1) Par.?
tīrthānyagacchan vibudhās tenāpur bhūtim uttamām // (15.2) Par.?
tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ / (16.1) Par.?
punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ // (16.2) Par.?
yathaiva hi nṛgo rājā śibir auśīnaro yathā / (17.1) Par.?
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ // (17.2) Par.?
caramāṇās tapo nityaṃ sparśanād ambhasaś ca te / (18.1) Par.?
tīrthābhigamanāt pūtā darśanācca mahātmanām // (18.2) Par.?
alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate / (19.1) Par.?
tathā tvam api rājendra labdhāsi vipulāṃ śriyam // (19.2) Par.?
yathā cekṣvākur acarat saputrajanabāndhavaḥ / (20.1) Par.?
mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ // (20.2) Par.?
kīrtiṃ puṇyām avindanta yathā devās tapobalāt / (21.1) Par.?
devarṣayaśca kārtsnyena tathā tvam api vetsyase // (21.2) Par.?
dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ / (22.1) Par.?
nacirād vinaśiṣyanti daityā iva na saṃśayaḥ // (22.2) Par.?
Duration=0.071461200714111 secs.