Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sagara, Sāgara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
etacchrutvāntarikṣācca sa rājā rājasattama / (1.2) Par.?
yathoktaṃ taccakārātha śraddadhad bharatarṣabha // (1.3) Par.?
ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ / (2.1) Par.?
rudraprasādād rājarṣeḥ samajāyanta pārthiva // (2.2) Par.?
te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ / (3.1) Par.?
bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān // (3.2) Par.?
tridaśāṃścāpyabādhanta tathā gandharvarākṣasān / (4.1) Par.?
sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ // (4.2) Par.?
vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ / (5.1) Par.?
brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ // (5.2) Par.?
tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ / (6.1) Par.?
gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam // (6.2) Par.?
nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān / (7.1) Par.?
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ // (7.2) Par.?
evam uktās tato devā lokāś ca manujeśvara / (8.1) Par.?
pitāmaham anujñāpya viprajagmur yathāgatam // (8.2) Par.?
tataḥ kāle bahutithe vyatīte bharatarṣabha / (9.1) Par.?
dīkṣitaḥ sagaro rājā hayamedhena vīryavān / (9.2) Par.?
tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ // (9.3) Par.?
samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam / (10.1) Par.?
rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata // (10.2) Par.?
tatas te sāgarās tāta hṛtaṃ matvā hayottamam / (11.1) Par.?
āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam / (11.2) Par.?
tenoktā dikṣu sarvāsu sarve mārgata vājinam // (11.3) Par.?
tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam / (12.1) Par.?
amārganta mahārāja sarvaṃ ca pṛthivītalam // (12.2) Par.?
tatas te sāgarāḥ sarve samupetya parasparam / (13.1) Par.?
nādhyagacchanta turagam aśvahartāram eva ca // (13.2) Par.?
āgamya pitaraṃ cocustataḥ prāñjalayo 'grataḥ / (14.1) Par.?
sasamudravanadvīpā sanadīnadakandarā / (14.2) Par.?
saparvatavanoddeśā nikhilena mahī nṛpa // (14.3) Par.?
asmābhir vicitā rājañ śāsanāt tava pārthiva / (15.1) Par.?
na cāśvam adhigacchāmo nāśvahartāram eva ca // (15.2) Par.?
śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ / (16.1) Par.?
uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa // (16.2) Par.?
anāgamāya gacchadhvaṃ bhūyo mārgata vājinam / (17.1) Par.?
yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ // (17.2) Par.?
pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ / (18.1) Par.?
bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ // (18.2) Par.?
athāpaśyanta te vīrāḥ pṛthivīm avadāritām / (19.1) Par.?
samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ / (19.2) Par.?
kuddālair hreṣukaiścaiva samudram akhanaṃs tadā // (19.3) Par.?
sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ / (20.1) Par.?
agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ // (20.2) Par.?
asuroragarakṣāṃsi sattvāni vividhāni ca / (21.1) Par.?
ārtanādam akurvanta vadhyamānāni sāgaraiḥ // (21.2) Par.?
chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ / (22.1) Par.?
prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ // (22.2) Par.?
evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam / (23.1) Par.?
vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata // (23.2) Par.?
tataḥ pūrvottare deśe samudrasya mahīpate / (24.1) Par.?
vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ / (24.2) Par.?
apaśyanta hayaṃ tatra vicarantaṃ mahītale // (24.3) Par.?
kapilaṃ ca mahātmānaṃ tejorāśim anuttamam / (25.1) Par.?
tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam // (25.2) Par.?
Duration=0.166827917099 secs.