Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
grahāḥ sopagrahāścaiva ṛṣayo mātaras tathā / (1.2) Par.?
hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ // (1.3) Par.?
ete cānye ca bahavo ghorās tridivavāsinaḥ / (2.1) Par.?
parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha // (2.2) Par.?
saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ / (3.1) Par.?
āruhyairāvataskandhaṃ prayayau daivataiḥ saha / (3.2) Par.?
vijighāṃsur mahāsenam indras tūrṇataraṃ yayau // (3.3) Par.?
ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham / (4.1) Par.?
vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam / (4.2) Par.?
pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam // (4.3) Par.?
vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt / (5.1) Par.?
vinadan pathi śakras tu drutaṃ yāti mahābalaḥ / (5.2) Par.?
saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam // (5.3) Par.?
sampūjyamānas tridaśais tathaiva paramarṣibhiḥ / (6.1) Par.?
samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ // (6.2) Par.?
siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ / (7.1) Par.?
guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā // (7.2) Par.?
tasya śabdena mahatā samuddhūtodadhiprabham / (8.1) Par.?
babhrāma tatra tatraiva devasainyam acetanam // (8.2) Par.?
jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ / (9.1) Par.?
visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ / (9.2) Par.?
tā devasainyānyadahan veṣṭamānāni bhūtale // (9.3) Par.?
te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ / (10.1) Par.?
pracyutāḥ sahasā bhānti citrās tārāgaṇā iva // (10.2) Par.?
dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam / (11.1) Par.?
devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ // (11.2) Par.?
tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat / (12.1) Par.?
tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam / (12.2) Par.?
bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ // (12.3) Par.?
vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ / (13.1) Par.?
yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ / (13.2) Par.?
yad vajraviśanājjāto viśākhas tena so 'bhavat // (13.3) Par.?
taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim / (14.1) Par.?
bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ // (14.2) Par.?
tasyābhayaṃ dadau skandaḥ sahasainyasya sattama / (15.1) Par.?
tataḥ prahṛṣṭās tridaśā vāditrāṇyabhyavādayan // (15.2) Par.?
Duration=0.10051989555359 secs.