Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2820
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ / (1.2) Par.?
kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ // (1.3) Par.?
prekṣamāṇā bahuvidhān vanoddeśān samantataḥ / (2.1) Par.?
yathartukālaramyāśca vanarājīḥ supuṣpitāḥ // (2.2) Par.?
pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam / (3.1) Par.?
vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ // (3.2) Par.?
tatas te yaugapadyena yayuḥ sarve caturdiśam / (4.1) Par.?
mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ // (4.2) Par.?
draupadīm āśrame nyasya tṛṇabindor anujñayā / (5.1) Par.?
maharṣer dīptatapaso dhaumyasya ca purodhasaḥ // (5.2) Par.?
tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ / (6.1) Par.?
vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā // (6.2) Par.?
mahatā paribarheṇa rājayogyena saṃvṛtaḥ / (7.1) Par.?
rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ // (7.2) Par.?
tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm / (8.1) Par.?
tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane // (8.2) Par.?
vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam / (9.1) Par.?
bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam // (9.2) Par.?
apsarā devakanyā vā māyā vā devanirmitā / (10.1) Par.?
iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām // (10.2) Par.?
tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ / (11.1) Par.?
vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ // (11.2) Par.?
sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ / (12.1) Par.?
kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī // (12.2) Par.?
vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm / (13.1) Par.?
etām evāham ādāya gamiṣyāmi svam ālayam // (13.2) Par.?
gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā / (14.1) Par.?
kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam // (14.2) Par.?
api nāma varārohā mām eṣā lokasundarī / (15.1) Par.?
bhajed adyāyatāpāṅgī sudatī tanumadhyamā // (15.2) Par.?
apyahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam / (16.1) Par.?
gaccha jānīhi ko nvasyā nātha ityeva koṭika // (16.2) Par.?
sa koṭikāśyastacchrutvā rathāt praskandya kuṇḍalī / (17.1) Par.?
upetya papraccha tadā kroṣṭā vyāghravadhūm iva // (17.2) Par.?
Duration=0.17983412742615 secs.