Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
athābravīnmahāvīryo droṇastattvārthadarśivān / (1.2) Par.?
na tādṛśā vinaśyanti nāpi yānti parābhavam // (1.3) Par.?
śūrāśca kṛtavidyāśca buddhimanto jitendriyāḥ / (2.1) Par.?
dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ // (2.2) Par.?
nītidharmārthatattvajñaṃ pitṛvacca samāhitam / (3.1) Par.?
dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam // (3.2) Par.?
anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa / (4.1) Par.?
ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam // (4.2) Par.?
teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām / (5.1) Par.?
kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati // (5.2) Par.?
tasmād yatnāt pratīkṣante kālasyodayam āgatam / (6.1) Par.?
na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā // (6.2) Par.?
sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam / (7.1) Par.?
kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām // (7.2) Par.?
yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām / (8.1) Par.?
durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ // (8.2) Par.?
śuddhātmā guṇavān pārthaḥ satyavānnītimāñ śuciḥ / (9.1) Par.?
tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī // (9.2) Par.?
vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe / (10.1) Par.?
brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ // (10.2) Par.?
Duration=0.047851085662842 secs.