Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya / (1.2) Par.?
utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe // (1.3) Par.?
uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām / (2.1) Par.?
dadāti sarvam īśānaḥ purastācchukram uccaran // (2.2) Par.?
alaṃ vijñāpanāya syād ācakṣīthā yathātatham / (3.1) Par.?
atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat // (3.2) Par.?
gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam / (4.1) Par.?
abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam // (4.2) Par.?
brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam / (5.1) Par.?
tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ // (5.2) Par.?
tava prasādād bālāste prāptā rājyam ariṃdama / (6.1) Par.?
rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ // (6.2) Par.?
sarvam apyetad ekasya nālaṃ saṃjaya kasyacit / (7.1) Par.?
tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ // (7.2) Par.?
tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham / (8.1) Par.?
śirasābhivadethāstvaṃ mama nāma prakīrtayan // (8.2) Par.?
abhivādya ca vaktavyastato 'smākaṃ pitāmahaḥ / (9.1) Par.?
bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ // (9.2) Par.?
sa tvaṃ kuru tathā tāta svamatena pitāmaha / (10.1) Par.?
yathā jīvanti te pautrāḥ prītimantaḥ parasparam // (10.2) Par.?
tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam / (11.1) Par.?
ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ // (11.2) Par.?
atho suyodhanaṃ brūyā rājaputram amarṣaṇam / (12.1) Par.?
madhye kurūṇām āsīnam anunīya punaḥ punaḥ // (12.2) Par.?
apaśyanmām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām / (13.1) Par.?
tadduḥkham atitikṣāma mā vadhīṣma kurūn iti // (13.2) Par.?
evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ / (14.1) Par.?
yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ // (14.2) Par.?
yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān / (15.1) Par.?
tadduḥkham atitikṣāma mā vadhīṣma kurūn iti // (15.2) Par.?
yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat / (16.1) Par.?
duḥśāsanaste 'numate taccāsmābhir upekṣitam // (16.2) Par.?
yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa / (17.1) Par.?
nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha // (17.2) Par.?
śāntir evaṃ bhaved rājan prītiścaiva parasparam / (18.1) Par.?
rājyaikadeśam api naḥ prayaccha śamam icchatām // (18.2) Par.?
kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam / (19.1) Par.?
avasānaṃ bhaved atra kiṃcid eva tu pañcamam // (19.2) Par.?
bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana / (20.1) Par.?
śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya // (20.2) Par.?
bhrātā bhrātaram anvetu pitā putreṇa yujyatām / (21.1) Par.?
smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha // (21.2) Par.?
akṣatān kurupāñcālān paśyema iti kāmaye / (22.1) Par.?
sarve sumanasastāta śāmyāma bharatarṣabha // (22.2) Par.?
alam eva śamāyāsmi tathā yuddhāya saṃjaya / (23.1) Par.?
dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca // (23.2) Par.?
Duration=0.084641933441162 secs.