Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ / (1.2) Par.?
tathā nipuṇam astreṣu sarvaśastrabhṛtām api // (1.3) Par.?
rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ / (2.1) Par.?
pramatto vābhavad droṇastato mṛtyum upeyivān // (2.2) Par.?
kathaṃ nu pārṣatastāta śatrubhir duṣpradharṣaṇam / (3.1) Par.?
kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ // (3.2) Par.?
kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam / (4.1) Par.?
dūreṣupātinaṃ dāntam astrayuddhe ca pāragam // (4.2) Par.?
pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam / (5.1) Par.?
kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham // (5.2) Par.?
vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ / (6.1) Par.?
yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā // (6.2) Par.?
astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam / (7.1) Par.?
tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam // (7.2) Par.?
śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam / (8.1) Par.?
jātarūpapariṣkāraṃ nādya śokam apānude // (8.2) Par.?
na nūnaṃ paraduḥkhena kaścinmriyati saṃjaya / (9.1) Par.?
yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye // (9.2) Par.?
aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / (10.1) Par.?
yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate // (10.2) Par.?
brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ / (11.1) Par.?
brāhmaṇā rājaputrāśca sa kathaṃ mṛtyunā hataḥ // (11.2) Par.?
śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam / (12.1) Par.?
patanaṃ bhāskarasyeva na mṛṣye droṇapātanam // (12.2) Par.?
dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā / (13.1) Par.?
yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ // (13.2) Par.?
mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame / (14.1) Par.?
bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham // (14.2) Par.?
te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ / (15.1) Par.?
rathe vātajavā yuktāḥ sarvaśabdātigā raṇe // (15.2) Par.?
balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ / (16.1) Par.?
dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ // (16.2) Par.?
kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam / (17.1) Par.?
jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ // (17.2) Par.?
āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ / (18.1) Par.?
hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ // (18.2) Par.?
te sma rukmarathe yuktā naravīrasamāhitāḥ / (19.1) Par.?
kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm // (19.2) Par.?
jātarūpapariṣkāram āsthāya ratham uttamam / (20.1) Par.?
bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi // (20.2) Par.?
vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ / (21.1) Par.?
sa satyasaṃdho balavān droṇaḥ kim akarod yudhi // (21.2) Par.?
divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām / (22.1) Par.?
ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ // (22.2) Par.?
nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ / (23.1) Par.?
divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam // (23.2) Par.?
utāho sarvasainyena dharmarājaḥ sahānujaḥ / (24.1) Par.?
pāñcālyapragraho droṇaṃ sarvataḥ samavārayat // (24.2) Par.?
nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ / (25.1) Par.?
tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt // (25.2) Par.?
na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ / (26.1) Par.?
dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā // (26.2) Par.?
tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ / (27.1) Par.?
kekayaiścedikārūṣair matsyair anyaiśca bhūmipaiḥ // (27.2) Par.?
vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā / (28.1) Par.?
karmaṇyasukare saktaṃ jaghāneti matir mama // (28.2) Par.?
yo 'dhītya caturo vedān sarvān ākhyānapañcamān / (29.1) Par.?
brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ / (29.2) Par.?
sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān // (29.3) Par.?
amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā / (30.1) Par.?
anarhamāṇaḥ kaunteyaḥ karmaṇastasya tat phalam // (30.2) Par.?
yasya karmānujīvanti loke sarvadhanurbhṛtaḥ / (31.1) Par.?
sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham // (31.2) Par.?
divi śakra iva śreṣṭho mahāsattvo mahābalaḥ / (32.1) Par.?
sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ // (32.2) Par.?
kṣiprahastaśca balavān dṛḍhadhanvārimardanaḥ / (33.1) Par.?
na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati // (33.2) Par.?
yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadācana / (34.1) Par.?
brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām // (34.2) Par.?
nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam / (35.1) Par.?
kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam // (35.2) Par.?
ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ / (36.1) Par.?
purastāt ke ca vīrasya yudhyamānasya saṃyuge // (36.2) Par.?
ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan / (37.1) Par.?
droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim // (37.2) Par.?
etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya / (38.1) Par.?
parākramed yathāśaktyā tacca tasmin pratiṣṭhitam // (38.2) Par.?
muhyate me manastāta kathā tāvannivartyatām / (39.1) Par.?
bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya // (39.2) Par.?
Duration=0.26874780654907 secs.