Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe / (1.2) Par.?
pāñcāleṣu ca sarveṣu kaścid anyo 'bhyavartata // (1.3) Par.?
āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm / (2.1) Par.?
asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ // (2.2) Par.?
sa hi vīro naraḥ sūta yo bhagneṣu nivartate / (3.1) Par.?
aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam // (3.2) Par.?
jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram / (4.1) Par.?
tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam // (4.2) Par.?
maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam / (5.1) Par.?
kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam // (5.2) Par.?
bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam / (6.1) Par.?
ke vīrāḥ saṃnyavartanta tanmamācakṣva saṃjaya // (6.2) Par.?
saṃjaya uvāca / (7.1) Par.?
tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ / (7.2) Par.?
pāñcālān pāṇḍavānmatsyān sṛñjayāṃścedikekayān // (7.3) Par.?
droṇacāpavimuktena śaraugheṇāsuhāriṇā / (8.1) Par.?
sindhor iva mahaughena hriyamāṇān yathā plavān // (8.2) Par.?
kauravāḥ siṃhanādena nānāvādyasvanena ca / (9.1) Par.?
rathadvipanarāśvaiśca sarvataḥ paryavārayan // (9.2) Par.?
tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ / (10.1) Par.?
duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva // (10.2) Par.?
paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ / (11.1) Par.?
siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā // (11.2) Par.?
naite jātu punar yuddham īheyur iti me matiḥ / (12.1) Par.?
yathā tu bhagnā droṇena vāteneva mahādrumāḥ // (12.2) Par.?
ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā / (13.1) Par.?
pathā naikena gacchanti ghūrṇamānāstatastataḥ // (13.2) Par.?
saṃniruddhāśca kauravyair droṇena ca mahātmanā / (14.1) Par.?
ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ // (14.2) Par.?
bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ / (15.1) Par.?
anyonyaṃ samalīyanta palāyanaparāyaṇāḥ // (15.2) Par.?
eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ / (16.1) Par.?
madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām // (16.2) Par.?
vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ / (17.1) Par.?
nirāśo jīvitānnūnam adya rājyācca pāṇḍavaḥ // (17.2) Par.?
karṇa uvāca / (18.1) Par.?
naiṣa jātu mahābāhur jīvann āhavam utsṛjet / (18.2) Par.?
na cemān puruṣavyāghra siṃhanādān viśakṣyate // (18.3) Par.?
na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ / (19.1) Par.?
śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ // (19.2) Par.?
viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ / (20.1) Par.?
smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ // (20.2) Par.?
nikṛto hi mahābāhur amitaujā vṛkodaraḥ / (21.1) Par.?
varān varān hi kaunteyo rathodārān haniṣyati // (21.2) Par.?
asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ / (22.1) Par.?
āyasena ca daṇḍena vrātān vrātān haniṣyati // (22.2) Par.?
tam ete cānuvartante sātyakipramukhā rathāḥ / (23.1) Par.?
pāñcālāḥ kekayā matsyāḥ pāṇḍavāśca viśeṣataḥ // (23.2) Par.?
śūrāśca balavantaśca vikrāntāśca mahārathāḥ / (24.1) Par.?
viśeṣataśca bhīmena saṃrabdhenābhicoditāḥ // (24.2) Par.?
te droṇam abhivartante sarvataḥ kurupuṃgavāḥ / (25.1) Par.?
vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva // (25.2) Par.?
ekāyanagatā hyete pīḍayeyur yatavratam / (26.1) Par.?
arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ / (26.2) Par.?
asaṃśayaṃ kṛtāstrāśca paryāptāścāpi vāraṇe // (26.3) Par.?
atibhāraṃ tvahaṃ manye bhāradvāje samāhitam / (27.1) Par.?
te śīghram anugacchāmo yatra droṇo vyavasthitaḥ / (27.2) Par.?
kākā iva mahānāgaṃ mā vai hanyur yatavratam // (27.3) Par.?
saṃjaya uvāca / (28.1) Par.?
rādheyasya vacaḥ śrutvā rājā duryodhanastadā / (28.2) Par.?
bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati // (28.3) Par.?
tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām / (29.1) Par.?
pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ // (29.2) Par.?
Duration=0.099760770797729 secs.