Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yanmā pṛcchasi rājendra sindhurājasya vikramam / (1.2) Par.?
śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat // (1.3) Par.?
tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ / (2.1) Par.?
vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ // (2.2) Par.?
gandharvanagarākāraṃ vidhivat kalpitaṃ ratham / (3.1) Par.?
tasyābhyaśobhayat ketur vārāho rājato mahān // (3.2) Par.?
śvetacchatrapatākābhiś cāmaravyajanena ca / (4.1) Par.?
sa babhau rājaliṅgais tais tārāpatir ivāmbare // (4.2) Par.?
muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam / (5.1) Par.?
varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam // (5.2) Par.?
sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn / (6.1) Par.?
tat khaṇḍaṃ pūrayāmāsa yad vyadārayad ārjuniḥ // (6.2) Par.?
sa sātyakiṃ tribhir bāṇair aṣṭabhiśca vṛkodaram / (7.1) Par.?
dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ // (7.2) Par.?
drupadaṃ pañcabhistīkṣṇair daśabhiśca śikhaṇḍinam / (8.1) Par.?
kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ // (8.2) Par.?
yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat / (9.1) Par.?
iṣujālena mahatā tad adbhutam ivābhavat // (9.2) Par.?
athāsya śitapītena bhallenādiśya kārmukam / (10.1) Par.?
cicheda prahasan rājā dharmaputraḥ pratāpavān // (10.2) Par.?
akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam / (11.1) Par.?
vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ // (11.2) Par.?
tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ / (12.1) Par.?
dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat // (12.2) Par.?
so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam / (13.1) Par.?
bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa // (13.2) Par.?
sa hatāśvād avaplutya chinnadhanvā rathottamāt / (14.1) Par.?
sātyaker āpluto yānaṃ giryagram iva kesarī // (14.2) Par.?
tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ / (15.1) Par.?
sindhurājasya tat karma prekṣyāśraddheyam uttamam // (15.2) Par.?
saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā / (16.1) Par.?
tat tasya karma bhūtāni sarvāṇyevābhyapūjayan // (16.2) Par.?
saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ / (17.1) Par.?
pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ // (17.2) Par.?
yatamānāstu te vīrā matsyapāñcālakekayāḥ / (18.1) Par.?
pāṇḍavāścānvapadyanta pratyaikaśyena saindhavam // (18.2) Par.?
yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ / (19.1) Par.?
taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat // (19.2) Par.?
Duration=0.09406590461731 secs.