Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
dhvajān bahuvidhākārān bhrājamānān atiśriyā / (1.2) Par.?
pārthānāṃ māmakānāṃ ca tānmamācakṣva saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām / (2.2) Par.?
rūpato varṇataścaiva nāmataśca nibodha me // (2.3) Par.?
teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ / (3.1) Par.?
pratyadṛśyanta rājendra jvalitā iva pāvakāḥ // (3.2) Par.?
kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ / (4.1) Par.?
kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ // (4.2) Par.?
te dhvajāḥ saṃvṛtāsteṣāṃ patākābhiḥ samantataḥ / (5.1) Par.?
nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ // (5.2) Par.?
patākāśca tatastāstu śvasanena samīritāḥ / (6.1) Par.?
nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ // (6.2) Par.?
indrāyudhasavarṇābhāḥ patākā bharatarṣabha / (7.1) Par.?
dodhūyamānā rathināṃ śobhayanti mahārathān // (7.2) Par.?
siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam / (8.1) Par.?
dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam // (8.2) Par.?
sa vānaravaro rājan patākābhir alaṃkṛtaḥ / (9.1) Par.?
trāsayāmāsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ // (9.2) Par.?
tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata / (10.1) Par.?
dhvajāgraṃ samapaśyāma bālasūryasamaprabham // (10.2) Par.?
kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham / (11.1) Par.?
nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam // (11.2) Par.?
hastikakṣyā punar haimī babhūvādhirather dhvaje / (12.1) Par.?
āhave khaṃ mahārāja dadṛśe pūrayann iva // (12.2) Par.?
patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge / (13.1) Par.?
nṛtyatīva rathopasthe śvasanena samīritaḥ // (13.2) Par.?
ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ / (14.1) Par.?
govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ // (14.2) Par.?
sa tena bhrājate rājan govṛṣeṇa mahārathaḥ / (15.1) Par.?
tripuraghnaratho yadvad govṛṣeṇa virājate // (15.2) Par.?
mayūro vṛṣasenasya kāñcano maṇiratnavān / (16.1) Par.?
vyāhariṣyann ivātiṣṭhat senāgram api śobhayan // (16.2) Par.?
tena tasya ratho bhāti mayūreṇa mahātmanaḥ / (17.1) Par.?
yathā skandasya rājendra mayūreṇa virājatā // (17.2) Par.?
madrarājasya śalyasya dhvajāgre 'gniśikhām iva / (18.1) Par.?
sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām // (18.2) Par.?
sā sītā bhrājate tasya ratham āsthāya māriṣa / (19.1) Par.?
sarvabījavirūḍheva yathā sītā śriyā vṛtā // (19.2) Par.?
varāhaḥ sindhurājasya rājato 'bhivirājate / (20.1) Par.?
dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ // (20.2) Par.?
śuśubhe ketunā tena rājatena jayadrathaḥ / (21.1) Par.?
yathā devāsure yuddhe purā pūṣā sma śobhate // (21.2) Par.?
saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ / (22.1) Par.?
dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate // (22.2) Par.?
sa yūpaḥ kāñcano rājan saumadatter virājate / (23.1) Par.?
rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ // (23.2) Par.?
śalasya tu mahārāja rājato dvirado mahān / (24.1) Par.?
ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ // (24.2) Par.?
sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha / (25.1) Par.?
yathā śveto mahānāgo devarājacamūṃ tathā // (25.2) Par.?
nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ / (26.1) Par.?
kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame // (26.2) Par.?
vyabhrājata bhṛśaṃ rājan putrastava viśāṃ pate / (27.1) Par.?
dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā // (27.2) Par.?
navaite tava vāhinyām ucchritāḥ paramadhvajāḥ / (28.1) Par.?
vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ // (28.2) Par.?
daśamastvarjunasyāsīd eka eva mahākapiḥ / (29.1) Par.?
adīpyatārjuno yena himavān iva vahninā // (29.2) Par.?
tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ / (30.1) Par.?
kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ // (30.2) Par.?
tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ / (31.1) Par.?
gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava // (31.2) Par.?
tavāparādhāddhi narā nihatā bahudhā yudhi / (32.1) Par.?
nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ // (32.2) Par.?
teṣām āsīd vyatikṣepo garjatām itaretaram / (33.1) Par.?
duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca // (33.2) Par.?
tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ / (34.1) Par.?
yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat // (34.2) Par.?
aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ / (35.1) Par.?
jigīṣustānnaravyāghrāñ jighāṃsuśca jayadratham // (35.2) Par.?
tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ / (36.1) Par.?
adṛśyān akarod yodhāṃstāvakāñ śatrutāpanaḥ // (36.2) Par.?
tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ / (37.1) Par.?
adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ // (37.2) Par.?
saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune / (38.1) Par.?
mahān āsīt samuddhūtastasya sainyasya nisvanaḥ // (38.2) Par.?
Duration=0.23622798919678 secs.