Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prakāśite tathā loke rajasā ca tamovṛte / (1.2) Par.?
samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ // (1.3) Par.?
te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ / (2.1) Par.?
parasparam udaikṣanta parasparakṛtāgasaḥ // (2.2) Par.?
pradīpānāṃ sahasraiśca dīpyamānaiḥ samantataḥ / (3.1) Par.?
virarāja tadā bhūmir dyaur grahair iva bhārata // (3.2) Par.?
ulkāśataiḥ prajvalitai raṇabhūmir vyarājata / (4.1) Par.?
dahyamāneva lokānām abhāve vai vasuṃdharā // (4.2) Par.?
prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ / (5.1) Par.?
varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ // (5.2) Par.?
asajjanta tato vīrā vīreṣveva pṛthak pṛthak / (6.1) Par.?
nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ // (6.2) Par.?
rathā rathavarair eva samājagmur mudānvitāḥ / (7.1) Par.?
tasmin rātrimukhe ghore putrasya tava śāsanāt // (7.2) Par.?
tato 'rjuno mahārāja kauravāṇām anīkinīm / (8.1) Par.?
vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān // (8.2) Par.?
dhṛtarāṣṭra uvāca / (9.1) Par.?
tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm / (9.2) Par.?
amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā // (9.3) Par.?
kim amanyanta sainyāni praviṣṭe śatrutāpane / (10.1) Par.?
duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata // (10.2) Par.?
ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam / (11.1) Par.?
ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ // (11.2) Par.?
ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ / (12.1) Par.?
ke purastād agacchanta nighnataḥ śātravān raṇe // (12.2) Par.?
yat prāviśanmaheṣvāsaḥ pāñcālān aparājitaḥ / (13.1) Par.?
nṛtyann iva naravyāghro rathamārgeṣu vīryavān // (13.2) Par.?
dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān / (14.1) Par.?
dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān // (14.2) Par.?
avyagrān eva hi parān kathayasyaparājitān / (15.1) Par.?
hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi / (15.2) Par.?
rathino virathāṃścaiva kṛtān yuddheṣu māmakān // (15.3) Par.?
saṃjaya uvāca / (16.1) Par.?
droṇasya matam ājñāya yoddhukāmasya tāṃ niśām / (16.2) Par.?
duryodhano mahārāja vaśyān bhrātṝn abhāṣata // (16.3) Par.?
vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam / (17.1) Par.?
durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ // (17.2) Par.?
droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ / (18.1) Par.?
hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā // (18.2) Par.?
trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ / (19.1) Par.?
tāṃścaiva sarvān putraste samacodayad agrataḥ // (19.2) Par.?
ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ / (20.1) Par.?
taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe // (20.2) Par.?
droṇo hi balavān yuddhe kṣiprahastaḥ parākramī / (21.1) Par.?
nirjayet tridaśān yuddhe kimu pārthān sasomakān // (21.2) Par.?
te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ / (22.1) Par.?
droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt // (22.2) Par.?
pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmyahaṃ na tam / (23.1) Par.?
yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ // (23.2) Par.?
tasya sarvātmanā manye bhāradvājasya rakṣaṇam / (24.1) Par.?
sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān // (24.2) Par.?
sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe / (25.1) Par.?
dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyatyasaṃśayam // (25.2) Par.?
tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ / (26.1) Par.?
bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ // (26.2) Par.?
so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati / (27.1) Par.?
tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ // (27.2) Par.?
ityuktvā bharataśreṣṭha putro duryodhanastava / (28.1) Par.?
vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe // (28.2) Par.?
tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha / (29.1) Par.?
ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ // (29.2) Par.?
arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ / (30.1) Par.?
nānāśastrasamāvāpair anyonyaṃ paryapīḍayan // (30.2) Par.?
drauṇiḥ pāñcālarājānaṃ bhāradvājaśca sṛñjayān / (31.1) Par.?
chādayāmāsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ // (31.2) Par.?
pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa / (32.1) Par.?
āsīnniṣṭānako ghoro nighnatām itaretaram // (32.2) Par.?
naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham / (33.1) Par.?
yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam // (33.2) Par.?
Duration=0.13749313354492 secs.