Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevy uvāca / (1.1) Par.?
narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā / (1.2) Par.?
dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada // (1.3) Par.?
śrīśiva uvāca / (2.1) Par.?
guruvaktrān mahāmantro labhyate sādhakottamaiḥ / (2.2) Par.?
yady eko jāyate vīryas tasya mūrtir bhaved dhruvam // (2.3) Par.?
devatāyāḥ śarīraṃ ca bījād utpadyate priye / (3.1) Par.?
guror ājñānusāreṇa cānyamūrtis tu jāyate // (3.2) Par.?
gurvādibhāvanād devi bhāvasiddhiḥ prajāyate / (4.1) Par.?
ata eva maheśāni caikatvaṃ parikathyate // (4.2) Par.?
śrīdevy uvāca / (5.1) Par.?
yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet / (5.2) Par.?
acākṣuṣe mahādeva dhyānaṃ vā kīdṛśaṃ bhavet // (5.3) Par.?
śrīśiva uvāca / (6.1) Par.?
śabdabrahmamayaṃ devi mama vaktrād vinirgatam / (6.2) Par.?
ākārarahite devi yathā dhyānādikaṃ bhavet // (6.3) Par.?
tathaivoccāraṇenaiva bhaktiyuktena cetasā / (7.1) Par.?
satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ // (7.2) Par.?
śrīdevy uvāca / (8.1) Par.?
paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara / (8.2) Par.?
yena vākyena deveśa devī tuṣṭā bhavaty api // (8.3) Par.?
śrīśiva uvāca / (9.1) Par.?
mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet / (9.2) Par.?
chāgale ca tathā siṃhe vyāghre ca parameśvari // (9.3) Par.?
paśuśabdaṃ yojayitvā mahādevyai nivedayet / (10.1) Par.?
paśubhāvasthito mantrī mahiṣo dīyate yadi // (10.2) Par.?
balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ / (11.1) Par.?
samyak phalaṃ na labhate daśāṃśaṃ labhate priye // (11.2) Par.?
mahiṣādi pradātavyaṃ divyavīramate sthitaḥ / (12.1) Par.?
sa eva siddhim āpnoti phalaṃ samyak priyaṃvade // (12.2) Par.?
paśudānaṃ vinā devi pūjayen na kadācana / (13.1) Par.?
tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ // (13.2) Par.?
kevalaṃ balidānena siddho bhavati nānyathā / (14.1) Par.?
nirdhanaḥ parameśāni yadi pūjādikaṃ caret // (14.2) Par.?
vatsarānte pradātavyaṃ balim ekaṃ sureśvari / (15.1) Par.?
anyathā naiva siddhiḥ syād ā janma pūjanād api // (15.2) Par.?
balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike / (16.1) Par.?
aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari // (16.2) Par.?
kevalaṃ balidānena cāśvamedhaphalaṃ bhavet / (17.1) Par.?
yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā // (17.2) Par.?
yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ / (18.1) Par.?
na bhakṣed yadi mohena na yajñaphalabhāg bhavet // (18.2) Par.?
tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet / (19.1) Par.?
brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam // (19.2) Par.?
sa pūtaḥ sarvapāpebhyo yadi caikākṣaraṃ śrutam / (20.1) Par.?
mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi // (20.2) Par.?
kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim / (21.1) Par.?
śabdabrahmamayaṃ jñātvā samastaṃ yadi caṇḍike // (21.2) Par.?
kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ / (22.1) Par.?
aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam // (22.2) Par.?
caturvedena sāṅgena śravaṇenaiva yataḥ phalam / (23.1) Par.?
asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm // (23.2) Par.?
brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param // (24.1) Par.?
Duration=0.074794054031372 secs.