Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ / (1.2) Par.?
kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane // (1.3) Par.?
tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte / (2.1) Par.?
sātyakir vāsudevaśca niṣīdatur ariṃdamau // (2.2) Par.?
madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau / (3.1) Par.?
niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ // (3.2) Par.?
dānte śayyāsane śubhre jāmbūnadavibhūṣite / (4.1) Par.?
pṛthāpi sahadevena sahāste nakulena ca // (4.2) Par.?
sudharmā viduro dhaumyo dhṛtarāṣṭraśca kauravaḥ / (5.1) Par.?
niṣedur jvalanākāreṣvāsaneṣu pṛthak pṛthak // (5.2) Par.?
yuyutsuḥ saṃjayaścaiva gāndhārī ca yaśasvinī / (6.1) Par.?
dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan // (6.2) Par.?
tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat / (7.1) Par.?
svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn // (7.2) Par.?
tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam / (8.1) Par.?
dadṛśur dharmarājānam ādāya bahu maṅgalam // (8.2) Par.?
pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca / (9.1) Par.?
ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam // (9.2) Par.?
kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ / (10.1) Par.?
pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ // (10.2) Par.?
śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī / (11.1) Par.?
sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ // (11.2) Par.?
dāśārheṇābhyanujñātastatra dhaumyaḥ purohitaḥ / (12.1) Par.?
prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha // (12.2) Par.?
vyāghracarmottare ślakṣṇe sarvatobhadra āsane / (13.1) Par.?
dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi // (13.2) Par.?
upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām / (14.1) Par.?
juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam // (14.2) Par.?
abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram / (15.1) Par.?
dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā // (15.2) Par.?
tato 'nuvādayāmāsuḥ paṇavānakadundubhīḥ / (16.1) Par.?
dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ // (16.2) Par.?
pūjayāmāsa tāṃścāpi vidhivad bhūridakṣiṇaḥ / (17.1) Par.?
tato niṣkasahasreṇa brāhmaṇān svasti vācayat / (17.2) Par.?
vedādhyayanasampannāñśīlavṛttasamanvitān // (17.3) Par.?
te prītā brāhmaṇā rājan svastyūcur jayam eva ca / (18.1) Par.?
haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram // (18.2) Par.?
yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava / (19.1) Par.?
diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute // (19.2) Par.?
diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ / (20.1) Par.?
tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau // (20.2) Par.?
muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ / (21.1) Par.?
kṣipram uttarakālāni kuru kāryāṇi pāṇḍava // (21.2) Par.?
tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ / (22.1) Par.?
pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata // (22.2) Par.?
Duration=0.18780112266541 secs.