Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama / (1.2) Par.?
vidyāvidye tvidānīṃ me tvaṃ nibodhānupūrvaśaḥ // (1.3) Par.?
avidyām āhur avyaktaṃ sargapralayadharmi vai / (2.1) Par.?
sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam // (2.2) Par.?
parasparam avidyāṃ vai tannibodhānupūrvaśaḥ / (3.1) Par.?
yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam // (3.2) Par.?
karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam / (4.1) Par.?
buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam // (4.2) Par.?
viśeṣāṇāṃ manasteṣāṃ vidyām āhur manīṣiṇaḥ / (5.1) Par.?
manasaḥ pañcabhūtāni vidyā ityabhicakṣate // (5.2) Par.?
ahaṃkārastu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ / (6.1) Par.?
ahaṃkārasya ca tathā buddhir vidyā nareśvara // (6.2) Par.?
buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram / (7.1) Par.?
vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ // (7.2) Par.?
avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam / (8.1) Par.?
sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva // (8.2) Par.?
jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam / (9.1) Par.?
tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ // (9.2) Par.?
vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ / (10.1) Par.?
akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me // (10.2) Par.?
ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau / (11.1) Par.?
kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ // (11.2) Par.?
anādinidhanāvetāvubhāveveśvarau matau / (12.1) Par.?
tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ // (12.2) Par.?
sargapralayadharmitvād avyaktaṃ prāhur akṣaram / (13.1) Par.?
tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ // (13.2) Par.?
guṇānāṃ mahadādīnām utpadyati parasparam / (14.1) Par.?
adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam // (14.2) Par.?
yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet / (15.1) Par.?
tadā saha guṇaistaistu pañcaviṃśo vilīyate // (15.2) Par.?
guṇā guṇeṣu līyante tadaikā prakṛtir bhavet / (16.1) Par.?
kṣetrajño 'pi yadā tāta tatkṣetre sampralīyate // (16.2) Par.?
tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā / (17.1) Par.?
nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt // (17.2) Par.?
evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye / (18.1) Par.?
prakṛtyā nirguṇastveṣa ityevam anuśuśruma // (18.2) Par.?
kṣaro bhavatyeṣa yadā tadā guṇavatīm atha / (19.1) Par.?
prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ // (19.2) Par.?
tadā viśuddho bhavati prakṛteḥ parivarjanāt / (20.1) Par.?
anyo 'ham anyeyam iti yadā budhyati buddhimān // (20.2) Par.?
tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet / (21.1) Par.?
prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate // (21.2) Par.?
yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate / (22.1) Par.?
paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret // (22.2) Par.?
kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam / (23.1) Par.?
matsyo jālaṃ hyavijñānād anuvartitavāṃstathā // (23.2) Par.?
aham eva hi saṃmohād anyam anyaṃ janājjanam / (24.1) Par.?
matsyo yathodakajñānād anuvartitavān iha // (24.2) Par.?
matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate / (25.1) Par.?
ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham // (25.2) Par.?
mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ / (26.1) Par.?
anuvartitavānmohād anyam anyaṃ janājjanam // (26.2) Par.?
ayam atra bhaved bandhur anena saha mokṣaṇam / (27.1) Par.?
sāmyam ekatvam āyāto yādṛśastādṛśastvaham // (27.2) Par.?
tulyatām iha paśyāmi sadṛśo 'ham anena vai / (28.1) Par.?
ayaṃ hi vimalo vyaktam aham īdṛśakastathā // (28.2) Par.?
yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān / (29.1) Par.?
sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham // (29.2) Par.?
anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān / (30.1) Par.?
uccamadhyamanīcānāṃ tām ahaṃ katham āvase // (30.2) Par.?
samānayānayā ceha sahavāsam ahaṃ katham / (31.1) Par.?
gacchāmyabuddhabhāvatvād eṣedānīṃ sthiro bhave // (31.2) Par.?
sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt / (32.1) Par.?
vañcito 'smyanayā yaddhi nirvikāro vikārayā // (32.2) Par.?
na cāyam aparādho 'syā aparādho hyayaṃ mama / (33.1) Par.?
yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ // (33.2) Par.?
tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān / (34.1) Par.?
amūrtaścāpi mūrtātmā mamatvena pradharṣitaḥ // (34.2) Par.?
prakṛter anayatvena tāsu tāsviha yoniṣu / (35.1) Par.?
nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca / (35.2) Par.?
yonīṣu vartamānena naṣṭasaṃjñena cetasā // (35.3) Par.?
na mamātrānayā kāryam ahaṃkārakṛtātmayā / (36.1) Par.?
ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām / (36.2) Par.?
idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ // (36.3) Par.?
mamatvam anayā nityam ahaṃkārakṛtātmakam / (37.1) Par.?
apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam // (37.2) Par.?
anena sāmyaṃ yāsyāmi nānayāham acetasā / (38.1) Par.?
kṣamaṃ mama sahānena naikatvam anayā saha / (38.2) Par.?
evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān // (38.3) Par.?
akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam / (39.1) Par.?
avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā / (39.2) Par.?
nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila // (39.3) Par.?
akṣarakṣarayor etad uktaṃ tava nidarśanam / (40.1) Par.?
mayeha jñānasampannaṃ yathāśrutinidarśanāt // (40.2) Par.?
niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā / (41.1) Par.?
pravakṣyāmi tu te bhūyastannibodha yathāśrutam // (41.2) Par.?
sāṃkhyayogau mayā proktau śāstradvayanidarśanāt / (42.1) Par.?
yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat // (42.2) Par.?
prabodhanakaraṃ jñānaṃ sāṃkhyānām avanīpate / (43.1) Par.?
vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā // (43.2) Par.?
bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ / (44.1) Par.?
asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ // (44.2) Par.?
pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa / (45.1) Par.?
sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam // (45.2) Par.?
buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ / (46.1) Par.?
budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam // (46.2) Par.?
Duration=0.17952513694763 secs.