Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāga uvāca / (1.1) Par.?
atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi / (1.2) Par.?
mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite // (1.3) Par.?
ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini / (2.1) Par.?
saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati // (2.2) Par.?
surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini / (3.1) Par.?
nanu nāgā mahāvīryāḥ sauraseyāstarasvinaḥ // (3.2) Par.?
vandanīyāśca varadā vayam apyanuyāyinaḥ / (4.1) Par.?
manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ // (4.2) Par.?
nāgabhāryovāca / (5.1) Par.?
ārjavenābhijānāmi nāsau devo 'nilāśana / (5.2) Par.?
ekaṃ tvasya vijānāmi bhaktimān atiroṣaṇaḥ // (5.3) Par.?
sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā / (6.1) Par.?
varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati // (6.2) Par.?
na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet / (7.1) Par.?
tulye hyabhijane jāto na kaścit paryupāsate // (7.2) Par.?
tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi / (8.1) Par.?
āśāchedena tasyādya nātmānaṃ dagdhum arhasi // (8.2) Par.?
āśayā tvabhipannānām akṛtvāśrupramārjanam / (9.1) Par.?
rājā vā rājaputro vā bhrūṇahatyaiva yujyate // (9.2) Par.?
maunājjñānaphalāvāptir dānena ca yaśo mahat / (10.1) Par.?
vāgmitvaṃ satyavākyena paratra ca mahīyate // (10.2) Par.?
bhūmipradānena gatiṃ labhatyāśramasaṃmitām / (11.1) Par.?
naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute // (11.2) Par.?
abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām / (12.1) Par.?
na yāti nirayaṃ kaścid iti dharmavido viduḥ // (12.2) Par.?
nāga uvāca / (13.1) Par.?
abhimānena māno me jātidoṣeṇa vai mahān / (13.2) Par.?
roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā // (13.3) Par.?
na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ / (14.1) Par.?
yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ // (14.2) Par.?
doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān / (15.1) Par.?
tathā śakrapratispardhī hato rāmeṇa saṃyuge // (15.2) Par.?
antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam / (16.1) Par.?
dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ // (16.2) Par.?
jāmadagnyena rāmeṇa sahasranayanopamaḥ / (17.1) Par.?
saṃyuge nihato roṣāt kārtavīryo mahābalaḥ // (17.2) Par.?
tad eṣa tapasāṃ śatruḥ śreyasaśca nipātanaḥ / (18.1) Par.?
nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava // (18.2) Par.?
ātmānaṃ ca viśeṣeṇa praśaṃsāmyanapāyini / (19.1) Par.?
yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā // (19.2) Par.?
eṣa tatraiva gacchāmi yatra tiṣṭhatyasau dvijaḥ / (20.1) Par.?
sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati // (20.2) Par.?
Duration=0.15346097946167 secs.