Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6346
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama / (1.2) Par.?
anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ // (1.3) Par.?
svasti te 'stu gamiṣyāmi sādho bhujagasattama / (2.1) Par.?
smaraṇīyo 'smi bhavatā saṃpreṣaṇaniyojanaiḥ // (2.2) Par.?
nāga uvāca / (3.1) Par.?
anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān / (3.2) Par.?
ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ // (3.3) Par.?
uktānukte kṛte kārye mām āmantrya dvijarṣabha / (4.1) Par.?
mayā pratyabhyanujñātastato yāsyasi brāhmaṇa // (4.2) Par.?
na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha / (5.1) Par.?
gantum arhasi viprarṣe vṛkṣamūlagato yathā // (5.2) Par.?
tvayi cāhaṃ dvijaśreṣṭha bhavānmayi na saṃśayaḥ / (6.1) Par.?
loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha // (6.2) Par.?
brāhmaṇa uvāca / (7.1) Par.?
evam etanmahāprājña vijñātārtha bhujaṃgama / (7.2) Par.?
nātiriktāstvayā devāḥ sarvathaiva yathātatham // (7.3) Par.?
ya evāhaṃ sa eva tvam evam etad bhujaṃgama / (8.1) Par.?
ahaṃ bhavāṃśca bhūtāni sarve sarvatragāḥ sadā // (8.2) Par.?
āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye / (9.1) Par.?
so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam // (9.2) Par.?
eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ / (10.1) Par.?
āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama // (10.2) Par.?
Duration=0.054844856262207 secs.