Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad idaṃ sahadharmeti procyate bharatarṣabha / (1.2) Par.?
pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam // (1.3) Par.?
ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ / (2.1) Par.?
yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ // (2.2) Par.?
saṃdehaḥ sumahān eṣa viruddha iti me matiḥ / (3.1) Par.?
iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu // (3.2) Par.?
svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha / (4.1) Par.?
pūrvam ekastu mriyate kva caikastiṣṭhate vada // (4.2) Par.?
nānākarmaphalopetā nānākarmanivāsinaḥ / (5.1) Par.?
nānānirayaniṣṭhāntā mānuṣā bahavo yadā // (5.2) Par.?
anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati / (6.1) Par.?
yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ // (6.2) Par.?
anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate / (7.1) Par.?
dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ // (7.2) Par.?
gahvaraṃ pratibhātyetanmama cintayato 'niśam / (8.1) Par.?
niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ // (8.2) Par.?
yad etad yādṛśaṃ caitad yathā caitat pravartitam / (9.1) Par.?
nikhilena mahāprājña bhavān etad bravītu me // (9.2) Par.?
bhīṣma uvāca / (10.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (10.2) Par.?
aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata // (10.3) Par.?
niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ / (11.1) Par.?
ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ // (11.2) Par.?
suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi / (12.1) Par.?
guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām // (12.2) Par.?
sā tasya dṛṣṭvaiva mano jahāra śubhalocanā / (13.1) Par.?
vanarājī yathā citrā vasante kusumācitā // (13.2) Par.?
ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me / (14.1) Par.?
gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ // (14.2) Par.?
aṣṭāvakra uvāca / (15.1) Par.?
kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān / (15.2) Par.?
tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān // (15.3) Par.?
vadānya uvāca / (16.1) Par.?
dhanadaṃ samatikramya himavantaṃ tathaiva ca / (16.2) Par.?
rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam // (16.3) Par.?
prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ / (17.1) Par.?
divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā // (17.2) Par.?
pāṇitālasatālaiśca śamyātālaiḥ samaistathā / (18.1) Par.?
samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate // (18.2) Par.?
iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma / (19.1) Par.?
nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ // (19.2) Par.?
tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram / (20.1) Par.?
atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ // (20.2) Par.?
tatra kūpo mahān pārśve devasyottaratastathā / (21.1) Par.?
ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ // (21.2) Par.?
sarve devam upāsante rūpiṇaḥ kila tatra ha / (22.1) Par.?
tad atikramya bhavanaṃ tvayā yātavyam eva hi // (22.2) Par.?
tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham / (23.1) Par.?
ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam // (23.2) Par.?
tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām / (24.1) Par.?
draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ // (24.2) Par.?
tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi / (25.1) Par.?
yadyeṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām // (25.2) Par.?
Duration=0.15110015869141 secs.