Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ / (1.2) Par.?
samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ // (1.3) Par.?
so 'nunīto bhagavatā viṣṭaraśravasā svayam / (2.1) Par.?
dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ // (2.2) Par.?
nāradenātha bhīmena nakulena ca pārthivaḥ / (3.1) Par.?
kṛṣṇayā sahadevena vijayena ca dhīmatā // (3.2) Par.?
anyaiśca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ / (4.1) Par.?
vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam // (4.2) Par.?
arcayāmāsa devāṃśca brāhmaṇāṃśca yudhiṣṭhiraḥ / (5.1) Par.?
kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ / (5.2) Par.?
anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām // (5.3) Par.?
praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam / (6.1) Par.?
vyāsaṃ ca nāradaṃ caiva tāṃścānyān abravīnnṛpaḥ // (6.2) Par.?
āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ / (7.1) Par.?
na sūkṣmam api me kiṃcid vyalīkam iha vidyate // (7.2) Par.?
arthaśca sumahān prāpto yena yakṣyāmi devatāḥ / (8.1) Par.?
puraskṛtyeha bhavataḥ samāneṣyāmahe makham // (8.2) Par.?
himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha / (9.1) Par.?
bahvāścaryo hi deśaḥ sa śrūyate dvijasattama // (9.2) Par.?
tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam / (10.1) Par.?
devarṣiṇā nāradena devasthānena caiva ha // (10.2) Par.?
nābhāgadheyaḥ puruṣaḥ kaścid evaṃvidhān gurūn / (11.1) Par.?
labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān // (11.2) Par.?
evam uktāstu te rājñā sarva eva maharṣayaḥ / (12.1) Par.?
abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau / (12.2) Par.?
paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ // (12.3) Par.?
tato dharmasuto rājā tatraivopāviśat prabhuḥ / (13.1) Par.?
evaṃ nātimahān kālaḥ sa teṣām abhyavartata // (13.2) Par.?
kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā / (14.1) Par.?
mahādānāni viprebhyo dadatām aurdhvadaihikam // (14.2) Par.?
bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana / (15.1) Par.?
sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam // (15.2) Par.?
tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ / (16.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam // (16.2) Par.?
sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram / (17.1) Par.?
anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha // (17.2) Par.?
Duration=0.059846878051758 secs.