Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu rājendra keśihā duḥkhamūrchitaḥ / (1.2) Par.?
tatheti vyājahāroccair hlādayann iva taṃ janam // (1.3) Par.?
vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ / (2.1) Par.?
hlādayāmāsa sa vibhur gharmārtaṃ salilair iva // (2.2) Par.?
tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava / (3.1) Par.?
arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi // (3.2) Par.?
apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam / (4.1) Par.?
ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja // (4.2) Par.?
śastraiśca vimalair nyastaiḥ pāvakaiśca samantataḥ / (5.1) Par.?
vṛddhābhiścābhirāmābhiḥ paricārārtham acyutaḥ // (5.2) Par.?
dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā / (6.1) Par.?
dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ / (6.2) Par.?
dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ // (6.3) Par.?
tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava / (7.1) Par.?
hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt // (7.2) Par.?
tathā bruvati vārṣṇeye prahṛṣṭavadane tadā / (8.1) Par.?
draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt // (8.2) Par.?
ayam āyāti te bhadre śvaśuro madhusūdanaḥ / (9.1) Par.?
purāṇarṣir acintyātmā samīpam aparājitaḥ // (9.2) Par.?
sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha / (10.1) Par.?
susaṃvītābhavad devī devavat kṛṣṇam īkṣatī // (10.2) Par.?
sā tathā dūyamānena hṛdayena tapasvinī / (11.1) Par.?
dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat // (11.2) Par.?
puṇḍarīkākṣa paśyasva bālāviha vinākṛtau / (12.1) Par.?
abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana // (12.2) Par.?
vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye / (13.1) Par.?
droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam // (13.2) Par.?
yadi sma dharmarājñā vā bhīmasenena vā punaḥ / (14.1) Par.?
tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet // (14.2) Par.?
ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho / (15.1) Par.?
aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet // (15.2) Par.?
garbhasthasyāsya bālasya brahmāstreṇa nipātanam / (16.1) Par.?
kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute // (16.2) Par.?
sā tvā prasādya śirasā yāce śatrunibarhaṇa / (17.1) Par.?
prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi // (17.2) Par.?
asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ / (18.1) Par.?
te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava // (18.2) Par.?
āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana / (19.1) Par.?
abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam // (19.2) Par.?
capalākṣasya dāyāde mṛte 'smin puruṣarṣabha / (20.1) Par.?
viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ // (20.2) Par.?
capalākṣaḥ kilātīva priyaste madhusūdana / (21.1) Par.?
sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam // (21.2) Par.?
kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā / (22.1) Par.?
yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam // (22.2) Par.?
mayā caitat pratijñātaṃ raṇamūrdhani keśava / (23.1) Par.?
abhimanyau hate vīra tvām eṣyāmyacirād iti // (23.2) Par.?
tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā / (24.1) Par.?
idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ // (24.2) Par.?
Duration=0.12381911277771 secs.