Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
yudhiṣṭhira mahābāho yad āha kurunandanaḥ / (1.2) Par.?
dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan // (1.3) Par.?
ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ / (2.1) Par.?
nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama // (2.2) Par.?
gāndhārī ca mahābhāgā prājñā karuṇavedinī / (3.1) Par.?
putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam // (3.2) Par.?
aham apyetad eva tvāṃ bravīmi kuru me vacaḥ / (4.1) Par.?
anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati // (4.2) Par.?
rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ / (5.1) Par.?
rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā / (6.2) Par.?
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ // (6.3) Par.?
bhagavān eva no mānyo bhagavān eva no guruḥ / (7.1) Par.?
bhagavān asya rājyasya kulasya ca parāyaṇam // (7.2) Par.?
ahaṃ tu putro bhagavān pitā rājā guruśca me / (8.1) Par.?
nideśavartī ca pituḥ putro bhavati dharmataḥ // (8.2) Par.?
ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ / (9.1) Par.?
yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate // (9.2) Par.?
evam etanmahābāho yathā vadasi bhārata / (10.1) Par.?
rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ // (10.2) Par.?
so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate / (11.1) Par.?
karotu svam abhiprāyaṃ māsya vighnakaro bhava // (11.2) Par.?
eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira / (12.1) Par.?
samare vā bhavenmṛtyur vane vā vidhipūrvakam // (12.2) Par.?
pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā / (13.1) Par.?
śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ // (13.2) Par.?
kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ / (14.1) Par.?
mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ // (14.2) Par.?
putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi / (15.1) Par.?
trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu // (15.2) Par.?
tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ / (16.1) Par.?
ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī // (16.2) Par.?
anujānīhi pitaraṃ samayo 'sya tapovidhau / (17.1) Par.?
na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira // (17.2) Par.?
etāvad uktvā vacanam anujñāpya ca pārthivam / (18.1) Par.?
tathāstviti ca tenoktaḥ kaunteyena yayau vanam // (18.2) Par.?
gate bhagavati vyāse rājā pāṇḍusutastataḥ / (19.1) Par.?
provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ // (19.2) Par.?
yad āha bhagavān vyāso yaccāpi bhavato matam / (20.1) Par.?
yad āha ca maheṣvāsaḥ kṛpo vidura eva ca // (20.2) Par.?
yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā / (21.1) Par.?
sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ // (21.2) Par.?
idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ / (22.1) Par.?
kriyatāṃ tāvad āhārastato gacchāśramaṃ prati // (22.2) Par.?
Duration=0.091195106506348 secs.