UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9479
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
tathā mahātmanastasya tapasyugre ca vartataḥ / (1.2)
Par.?
anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu // (1.3)
Par.?
durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama / (2.1)
Par.?
yatra vaicitravīryo 'sau dagdha evaṃ davāgninā // (2.2)
Par.?
yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ / (3.1)
Par.?
nāgāyutabalo rājā sa dagdho hi davāgninā // (3.2)
Par.?
yaṃ purā paryavījanta tālavṛntair varastriyaḥ / (4.1)
Par.?
taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam // (4.2)
Par.?
sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate / (5.1)
Par.?
dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ // (5.2)
Par.?
na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm / (6.1)
Par.?
patilokam anuprāptāṃ tathā bhartṛvrate sthitām // (6.2) Par.?
pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat / (7.1)
Par.?
utsṛjya sumahad dīptaṃ vanavāsam arocayat // (7.2)
Par.?
dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam / (8.1)
Par.?
kṣatradharmaṃ ca dhig yasmānmṛtā jīvāmahe vayam // (8.2)
Par.?
susūkṣmā kila kālasya gatir dvijavarottama / (9.1)
Par.?
yat samutsṛjya rājyaṃ sā vanavāsam arocayat // (9.2)
Par.?
yudhiṣṭhirasya jananī bhīmasya vijayasya ca / (10.1)
Par.?
anāthavat kathaṃ dagdhā iti muhyāmi cintayan // (10.2)
Par.?
vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā / (11.1)
Par.?
upakāram ajānan sa kṛtaghna iti me matiḥ // (11.2)
Par.?
yatrādahat sa bhagavānmātaraṃ savyasācinaḥ / (12.1)
Par.?
kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ / (12.2)
Par.?
dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām // (12.3)
Par.?
idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me / (13.1)
Par.?
vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ // (13.2)
Par.?
tathā tapasvinastasya rājarṣeḥ kauravasya ha / (14.1)
Par.?
katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām // (14.2)
Par.?
tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane / (15.1)
Par.?
vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama // (15.2)
Par.?
manye pṛthā vepamānā kṛśā dhamanisaṃtatā / (16.1)
Par.?
hā tāta dharmarājeti samākrandanmahābhaye // (16.2)
Par.?
bhīma paryāpnuhi bhayād iti caivābhivāśatī / (17.1)
Par.?
samantataḥ parikṣiptā mātā me 'bhūd davāgninā // (17.2)
Par.?
sahadevaḥ priyastasyāḥ putrebhyo 'dhika eva tu / (18.1)
Par.?
na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ // (18.2)
Par.?
tacchrutvā ruruduḥ sarve samāliṅgya parasparam / (19.1)
Par.?
pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye // (19.2)
Par.?
teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ / (20.1)
Par.?
prāsādābhogasaṃruddho anvarautsīt sa rodasī // (20.2)
Par.?
Duration=0.12114286422729 secs.