Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam / (1.2) Par.?
pauruṣājjajñire śūrādbhojāyāṃ putrakā daśa // (1.3) Par.?
vasudevo mahābāhuḥ pūrvamānakadundubhiḥ / (2.1) Par.?
devamārgastato jajñe tato devaśravāḥ punaḥ // (2.2) Par.?
anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ / (3.1) Par.?
śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ // (3.2) Par.?
śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ / (4.1) Par.?
rājādhidevī ca tathā pañcaitā vīramātaraḥ // (4.2) Par.?
kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam / (5.1) Par.?
kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ // (5.2) Par.?
śrutaśravasi caidyasya sunīthaḥ samapadyata / (6.1) Par.?
bahuśo dharmacārī sa saṃbabhūvārimardanaḥ // (6.2) Par.?
atha sakhyena vṛddhe'sau kuntibhoje sutāṃ dadau / (7.1) Par.?
evaṃ kuntī samākhyātā vasudevasvasā pṛthā // (7.2) Par.?
vasudevena sā dattā pāṇḍorbhāryā hy aninditā / (8.1) Par.?
pāṇḍorarthena sā jajñe devaputrān mahārathān // (8.2) Par.?
dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ / (9.1) Par.?
indrāddhanaṃjayaś caiva śakratulyaparākramaḥ // (9.2) Par.?
mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma / (10.1) Par.?
nakulaḥ sahadevaśca rūpaśīlaguṇānvitau // (10.2) Par.?
rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ / (11.1) Par.?
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam // (11.2) Par.?
durdamaṃ damanaṃ subhruṃ piṇḍārakamahāhanū / (12.1) Par.?
citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā // (12.2) Par.?
devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi / (13.1) Par.?
udāsī bhadrasenaśca ṛṣivāsastathaiva ca / (13.2) Par.?
ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat // (13.3) Par.?
prathamā yā amāvāsyā vārṣikī tu bhaviṣyati / (14.1) Par.?
tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // (14.2) Par.?
anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī / (15.1) Par.?
devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ // (15.2) Par.?
sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ / (16.1) Par.?
upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā / (16.2) Par.?
ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // (16.3) Par.?
vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam / (17.1) Par.?
ete sarve mahātmāno hy upadevyāṃ prajajñire // (17.2) Par.?
avagāho mahātmā ca vṛkadevyāmajāyata / (18.1) Par.?
vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ // (18.2) Par.?
saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa / (19.1) Par.?
gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam // (19.2) Par.?
śraddhādevyā vihāre tu vane hi vicaranpurā / (20.1) Par.?
vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam // (20.2) Par.?
sutanū ratharājī ca śaurerāstāṃ parigrahau / (21.1) Par.?
puṇḍraśca kapilaścaiva vasudevātmajau balau // (21.2) Par.?
jarā nāma niṣādo'bhūtprathamaḥ sa dhanurdharaḥ / (22.1) Par.?
saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ // (22.2) Par.?
devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ / (23.1) Par.?
paṇḍitaṃ prathamaṃ prāhurdevaśravaḥsamudbhavam // (23.2) Par.?
aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī / (24.1) Par.?
nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // (24.2) Par.?
karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau / (25.1) Par.?
sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam // (25.2) Par.?
jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau / (26.1) Par.?
cārudeṣṇaśca sāmbaśca vīryavantau mahābalau // (26.2) Par.?
tantipālaśca tantiśca nandanasya sutāv ubhau / (27.1) Par.?
śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ / (27.2) Par.?
virājaśca dhanuścaiva śyāmaśca sṛñjayastathā // (27.3) Par.?
anapatyo'bhavacchyāmaḥ śamīkastu vanaṃ yayau / (28.1) Par.?
jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // (28.2) Par.?
kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ / (29.1) Par.?
śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate // (29.2) Par.?
Duration=0.099502086639404 secs.