Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave / (1.2) Par.?
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca / (1.3) Par.?
sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā // (1.4) Par.?
somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam / (2.1) Par.?
snānamātreṇa rājendra puruṣāṃstārayecchatam / (2.2) Par.?
tasmātsarvaprayatnena tatra snānaṃ samācaret // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram / (3.2) Par.?
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate // (3.3) Par.?
sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi / (4.1) Par.?
apramāṇaṃ tu tatroktamaśraddheyamanuttamam // (4.2) Par.?
gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān / (5.1) Par.?
kimarthamalpayogena bahu dharmaṃ praśaṃsasi / (5.2) Par.?
etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam // (5.3) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet / (6.2) Par.?
narasyāśraddadhānasya pāpopahatacetasaḥ // (6.3) Par.?
aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ / (7.1) Par.?
ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā // (7.2) Par.?
śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam / (8.1) Par.?
pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati // (8.2) Par.?
yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam / (9.1) Par.?
śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ // (9.2) Par.?
kliśyate cāparastatra naiva yogamavāpnuyāt / (10.1) Par.?
janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // (10.2) Par.?
yathā yogasahasreṇa yogo labhyeta mānavaiḥ / (11.1) Par.?
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati // (11.2) Par.?
tena dānena dattena yogaṃ nābhyeti mānavaḥ / (12.1) Par.?
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā // (12.2) Par.?
pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata / (13.1) Par.?
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate // (13.2) Par.?
brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate / (14.1) Par.?
evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate // (14.2) Par.?
tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ / (15.1) Par.?
pūjyate tīrtharājastu satyameva yudhiṣṭhira // (15.2) Par.?
brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam / (16.1) Par.?
tīrtharājam anuprāpya na cānyatkiṃcidarhati // (16.2) Par.?
ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati / (17.1) Par.?
anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira / (17.2) Par.?
yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā // (17.3) Par.?
yudhiṣṭhira uvāca / (18.1) Par.?
śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ / (18.2) Par.?
kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā // (18.3) Par.?
dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam / (19.1) Par.?
tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī // (19.2) Par.?
mārkaṇḍeya uvāca / (20.1) Par.?
śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm / (20.2) Par.?
gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ // (20.3) Par.?
mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ / (21.1) Par.?
na teṣāmūrdhvagamanamidamāha prajāpatiḥ // (21.2) Par.?
evaṃ yogasya samprāptisthānaṃ paramadurlabham / (22.1) Par.?
gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ // (22.2) Par.?
hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam / (23.1) Par.?
parokṣaṃ harate yastu paścāddānaṃ prayacchati // (23.2) Par.?
na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ / (24.1) Par.?
anena karmaṇā yuktāḥ pacyante narake punaḥ // (24.2) Par.?
evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira / (25.1) Par.?
yathā satyamasatyaṃ vā asti nāstīti yatphalam / (25.2) Par.?
niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān // (25.3) Par.?
Duration=0.11947202682495 secs.