Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ / (1.2) Par.?
atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ // (1.3) Par.?
yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ / (2.1) Par.?
śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ // (2.2) Par.?
śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca / (3.1) Par.?
daśabhistu mahābhāgairuttamairvātasambhavaiḥ // (3.2) Par.?
tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ / (4.1) Par.?
aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ / (4.2) Par.?
sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ // (4.3) Par.?
ataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ / (5.1) Par.?
gaurāśvena tu raukmeṇa syandanena visarpati // (5.2) Par.?
yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ / (6.1) Par.?
abdaṃ vasati yo rāśau svadiśaṃ tena gacchati // (6.2) Par.?
yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ / (7.1) Par.?
rathena kṣipravegeṇa bhārgavastena gacchati // (7.2) Par.?
tataḥ śanaiścaro'pyaśvaiḥ sabalair vātaraṃhasaiḥ / (8.1) Par.?
kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ // (8.2) Par.?
svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ / (9.1) Par.?
rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ // (9.2) Par.?
ādityanilayo rāhuḥ somaṃ gacchati parvasu / (10.1) Par.?
ādityameti somācca tamaso'nteṣu parvasu // (10.2) Par.?
tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ / (11.1) Par.?
palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ // (11.2) Par.?
ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha / (12.1) Par.?
sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ // (12.2) Par.?
ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai / (13.1) Par.?
vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // (13.2) Par.?
paribhramanti tadbaddhāścandrasūryagrahā divi / (14.1) Par.?
yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ // (14.2) Par.?
yathā nadyudake nostu udakena sahohyate / (15.1) Par.?
tathā devagṛhāṇi syuruhyante vātaraṃhasā / (15.2) Par.?
tasmādyāni pragṛhyante vyomni devagṛhā iti // (15.3) Par.?
yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ / (16.1) Par.?
sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // (16.2) Par.?
tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai / (17.1) Par.?
tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // (17.2) Par.?
alātacakravadyānti vātacakreritāni tu / (18.1) Par.?
yasmātpravahate tāni pravahastena sa smṛtaḥ // (18.2) Par.?
evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ / (19.1) Par.?
eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi // (19.2) Par.?
yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati / (20.1) Par.?
śiśumāraśarīrasthā yāvatyastārakāstu tāḥ // (20.2) Par.?
varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu / (21.1) Par.?
śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ // (21.2) Par.?
uttānapādastasyātha vijñeyaḥ sottaro hanuḥ / (22.1) Par.?
yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ // (22.2) Par.?
hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ / (23.1) Par.?
varuṇaścāryamā caiva paścime tasya sakthinī // (23.2) Par.?
śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ / (24.1) Par.?
pucche'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ // (24.2) Par.?
eṣa tārāmayaḥ stambho nāstameti na vodayam / (25.1) Par.?
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // (25.2) Par.?
tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ / (26.1) Par.?
dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // (26.2) Par.?
pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi / (27.1) Par.?
āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ // (27.2) Par.?
eka eva bhramatyeṣa merorantaramūrdhani / (28.1) Par.?
jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ / (28.2) Par.?
merumālokayanneva pratiyāti pradakṣiṇam // (28.3) Par.?
Duration=0.33660793304443 secs.