Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
atha yogavatāṃ śreṣṭhamasṛjadbhūritejasam / (1.2) Par.?
sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham // (1.3) Par.?
yasminhiraṇmaye padme bahuyojanavistṛtam / (2.1) Par.?
sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam // (2.2) Par.?
tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam / (3.1) Par.?
nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ // (3.2) Par.?
yā padmā sā rasā devī pṛthivī paricakṣyate / (4.1) Par.?
ye padmasāraguravastāndivyān parvatānviduḥ // (4.2) Par.?
himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca / (5.1) Par.?
kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam // (5.2) Par.?
puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca / (6.1) Par.?
udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam // (6.2) Par.?
ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām / (7.1) Par.?
āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ // (7.2) Par.?
eteṣāmantare deśo jambūdvīpa iti smṛtaḥ / (8.1) Par.?
jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ // (8.2) Par.?
ebhyo yatsravate toyaṃ divyāmṛtarasopamam / (9.1) Par.?
divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ // (9.2) Par.?
smṛtāni yāni padmasya kesarāṇi samantataḥ / (10.1) Par.?
asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ // (10.2) Par.?
yāni padmasya parṇāni bhūrīṇi tu narādhipa / (11.1) Par.?
te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // (11.2) Par.?
yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ / (12.1) Par.?
daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva // (12.2) Par.?
teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam / (13.1) Par.?
mahāpātakakarmāṇo majjante yatra mānavāḥ // (13.2) Par.?
padmasyāntarato yattadekārṇavagatā mahī / (14.1) Par.?
proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ // (14.2) Par.?
evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā / (15.1) Par.?
prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ // (15.2) Par.?
etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ / (16.1) Par.?
yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ // (16.2) Par.?
evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ / (17.1) Par.?
parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ // (17.2) Par.?
vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ / (18.1) Par.?
śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave // (18.2) Par.?
Duration=0.057363986968994 secs.