Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃdhisitāsitarogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ / (1.3) Par.?
aśru srāvayate vartmaśuklasaṃdheḥ kanīnakāt // (1.4) Par.?
tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ / (2.1) Par.?
kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet // (2.2) Par.?
kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ / (3.1) Par.?
pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ // (3.2) Par.?
mahān apākaḥ kaṇḍūmān upanāhaḥ sa nīrujaḥ / (4.1) Par.?
raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet // (4.2) Par.?
vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī / (5.1) Par.?
tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī // (5.2) Par.?
pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt / (6.1) Par.?
srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ // (6.2) Par.?
pūyālaso vraṇaḥ sūkṣmaḥ śophasaṃrambhapūrvakaḥ / (7.1) Par.?
kanīnasaṃdhāvādhmāyī pūyāsrāvī savedanaḥ // (7.2) Par.?
kanīnasyāntaralajī śopho ruktodadāhavān / (8.1) Par.?
apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān // (8.2) Par.?
pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān / (9.1) Par.?
upanāhakṛmigranthipūyālasakaparvaṇīḥ // (9.2) Par.?
śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet / (10.1) Par.?
pittaṃ kuryāt site bindūn asitaśyāvapītakān // (10.2) Par.?
malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk / (11.1) Par.?
rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ // (11.2) Par.?
kaphācchukle samaṃ śvetaṃ ciravṛddhyadhimāṃsakam / (12.1) Par.?
śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ // (12.2) Par.?
guruḥ snigdho 'mbubindvābho balāsagrathitaṃ smṛtaṃ / (13.1) Par.?
bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṃ vadet // (13.2) Par.?
raktarājītataṃ śuklam uṣyate yat savedanam / (14.1) Par.?
aśophāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt // (14.2) Par.?
upekṣitaḥ sirotpāto rājīs tā eva vardhayan / (15.1) Par.?
kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam // (15.2) Par.?
sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam / (16.1) Par.?
śoṇitārma samaṃ ślakṣṇaṃ padmābham adhimāṃsakam // (16.2) Par.?
nīruk ślakṣṇo 'rjunaṃ binduḥ śaśalohitalohitaḥ / (17.1) Par.?
mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam // (17.2) Par.?
prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham / (18.1) Par.?
śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu // (18.2) Par.?
adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ / (19.1) Par.?
kṛṣṇāsannāḥ sirāsaṃjñāḥ piṭikāḥ sarṣapopamāḥ // (19.2) Par.?
śuktiharṣasirotpātapiṣṭakagrathitārjunam / (20.1) Par.?
sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam // (20.2) Par.?
navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā / (21.1) Par.?
tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam // (21.2) Par.?
carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet / (22.1) Par.?
pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat // (22.2) Par.?
chittvā tvacaṃ janayati tena syāt kṛṣṇamaṇḍalam / (23.1) Par.?
pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam // (23.2) Par.?
tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt / (24.1) Par.?
tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā // (24.2) Par.?
tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ / (25.1) Par.?
śaṅkhaśuklaṃ kaphāt sādhyaṃ nātiruk śuddhaśukrakam // (25.2) Par.?
ātāmrapicchilāsrasrud ātāmrapiṭikātiruk / (26.1) Par.?
ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā // (26.2) Par.?
sirāśukraṃ malaiḥ sāsrais tajjuṣṭaṃ kṛṣṇamaṇḍalam / (27.1) Par.?
satodadāhatāmrābhiḥ sirābhiravatanyate // (27.2) Par.?
animittoṣṇaśītācchaghanāsrasrucca tat tyajet / (28.1) Par.?
doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām // (28.2) Par.?
dhavalābhropaliptābhaṃ niṣpāvārdhadalākṛti / (29.1) Par.?
atitīvrarujārāgadāhaśvayathupīḍitam // (29.2) Par.?
pākātyayena tacchukraṃ varjayet tīvravedanam / (30.1) Par.?
yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam // (30.2) Par.?
atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam / (31.1) Par.?
purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam / (31.2) Par.?
pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ // (31.3) Par.?
Duration=0.18159699440002 secs.