Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi // (1) Par.?
vajraṃ hīrakam // (2) Par.?
taccaturvidhaṃ bhavati // (3) Par.?
tathā hi / (4.1) Par.?
śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ / (4.2) Par.?
rasāyane bhavedvipraḥ śubhraḥ siddhyaṣṭadāyakaḥ // (4.3) Par.?
kṣatriyo mṛtyujidrakto valīpalitarogahā / (5.1) Par.?
dhanaprado bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // (5.2) Par.?
kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca / (6.1) Par.?
puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // (6.2) Par.?
suvṛttāḥ phalasampūrṇās tejovanto bṛhattarāḥ / (7.1) Par.?
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (7.2) Par.?
rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / (8.1) Par.?
trikoṇadehadīrghaṃ ca tannapuṃsakameva ca // (8.2) Par.?
pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ / (9.1) Par.?
śarīrakāntijanakā bhogadā vajrayoṣitaḥ // (9.2) Par.?
napuṃsakāstvalpavīryā akāmāḥ sattvavarjitāḥ / (10.1) Par.?
striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca // (10.2) Par.?
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ / (11.1) Par.?
iti // (11.2) Par.?
anyatrāpi pañca doṣā guṇāḥ pañca chāyā caiva caturvidhā / (12.1) Par.?
śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate // (12.2) Par.?
ṣaṭkoṇaṃ laghu tīkṣṇaṃ ca bṛhadaṣṭadalaṃ ca yat / (13.1) Par.?
jale tarati tadvajraṃ tadgrāhyaṃ rasakarmaṇi / (13.2) Par.?
iti // (13.3) Par.?
etasya śodhanādikamapyāha kulatthetyādi // (14) Par.?
kulattho'nnaviśeṣaḥ prasiddhaḥ // (15) Par.?
kodravo 'pyannaviśeṣaḥ // (16) Par.?
kvāthena kṛtvā dolāyantre vipācayedityabhiprāyaḥ // (17) Par.?
taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet // (18) Par.?
evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ // (19) Par.?
kecit tu dolāyantre svedanam ahorātreṇaiva bhavati // (20) Par.?
tathā ca tantrāntare / (21.1) Par.?
kulatthakodravakvāthe dolāyantreṇa pācayet / (21.2) Par.?
ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet / (21.3) Par.?
iti // (21.4) Par.?
Duration=0.088810920715332 secs.