Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svedayediti // (1) Par.?
jayantī śākabhedaḥ // (2) Par.?
maṇimuktāpravālānīti // (3) Par.?
maṇayo nānāvidhāste māṇikyapuṣparāganīlamaṇivaidūryagārutmataprabhṛtayaḥ // (4) Par.?
muktā mauktikam // (5) Par.?
te'pi bahudhā bhavanti // (6) Par.?
pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam // (7) Par.?
ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet // (8) Par.?
evaṃ saptadhā kṛtvā mṛtāni bhavantītyarthaḥ // (9) Par.?
mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante // (10) Par.?
tadyathā / (11.1) Par.?
meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ / (11.2) Par.?
mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā // (11.3) Par.?
aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi / (12.1) Par.?
guṇayuktāni gṛhyante doṣayuktāni varjayet // (12.2) Par.?
yataḥ / (13.1) Par.?
sthūlaṃ vṛttaṃ guru snigdhaṃ raśmitārajalānvitam / (13.2) Par.?
śvetamāhlādakaṃ svacchaṃ muktāyāśca guṇā daśa / (13.3) Par.?
iti // (13.4) Par.?
pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati // (14) Par.?
tathāhi / (15.1) Par.?
atiriktaṃ ca dīptaṃ ca vidrumaṃ parimaṇḍalam / (15.2) Par.?
snigdhaṃ ca svaccharūpaṃ ca baddhaṃ śuddhaṃ samaṃ guru // (15.3) Par.?
aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa / (16.1) Par.?
gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram // (16.2) Par.?
rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet / (17.1) Par.?
tathā ratnānyaśeṣataḥ / (17.2) Par.?
iti // (17.3) Par.?
aśeṣato'pi tajjñasakāśādavagantavyāni // (18) Par.?
teṣāṃ ca lakṣaṇāni likhyante yathā / (19.1) Par.?
padmarāgaṃ kuruvindaṃ sugandhaṃ nīlagandhakam / (19.2) Par.?
māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu // (19.3) Par.?
nirdhūmaṃ jvaladaṅgāramindragopasamaprabham / (20.1) Par.?
guñjārāgapratīkāśaṃ māṇikyaṃ rasakarmaṇi // (20.2) Par.?
cāmpeyakasamo varṇairhemavarṇaḥ sunirmalaḥ / (21.1) Par.?
atidīpto bhavedyastu padmarāgaḥ sa ucyate / (21.2) Par.?
sthūlavṛddhamadhucchāyaṃ bhrājiṣṇu śvetamujjvalam // (21.3) Par.?
guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi / (22.1) Par.?
indranīlo mahānīlo nīlaśca kṛṣṇanīlakaḥ // (22.2) Par.?
ete nīlāstu catvāro brāhmaṇādikrameṇa tu / (23.1) Par.?
atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham // (23.2) Par.?
yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate / (24.1) Par.?
biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam // (24.2) Par.?
calaṃ laśunamadhyasthaṃ vaidūryaṃ rasakarmaṇi / (25.1) Par.?
vijñeyo garuḍodgāraḥ karipakṣo dvitīyakaḥ // (25.2) Par.?
tṛtīyo vaṃśapattraśca caturtho dhūlidhūsaraḥ / (26.1) Par.?
khadyotadyutisaṃkāśo mayūrakaṃṭhasannibhaḥ // (26.2) Par.?
komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi / (27.1) Par.?
iti // (27.2) Par.?
kim uktaṃ bahunā / (28.1) Par.?
pañcadoṣā guṇāḥ pañca chāyā caiva caturvidhā / (28.2) Par.?
śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate // (28.3) Par.?
sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ / (29.1) Par.?
nijairvarṇaiḥ samāyuktā utkṛṣṭā rasakarmaṇi // (29.2) Par.?
iti // (30) Par.?
atha prayogāntaramāha uktamākṣikavadityādi // (31) Par.?
pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ // (32) Par.?
Duration=0.22154402732849 secs.