Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī / (1.2) Par.?
ānandaṃ paramaṃ prāptā dṛṣṭvā sthānaṃ suśobhanam // (1.3) Par.?
tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ / (2.1) Par.?
devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ // (2.2) Par.?
mṛtavatsā tu yā nārī vandhyā strījananī tathā / (3.1) Par.?
putraṃ sā labhate nārī śīlavantaṃ guṇānvitam // (3.2) Par.?
tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ / (4.1) Par.?
aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa // (4.2) Par.?
saṅgame tu tataḥ snātā nārī vā puruṣo 'pi vā / (5.1) Par.?
putraṃ dhanaṃ tathā devī dadāti paritoṣitā // (5.2) Par.?
gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā / (6.1) Par.?
prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ // (6.2) Par.?
navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ / (7.1) Par.?
pūjayet parayā bhaktyā śraddhāpūtena cetasā // (7.2) Par.?
sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ // (8.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ // (9.1) Par.?
Duration=0.02683687210083 secs.