Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'vakīrṇiprāyaścittam // (1) Par.?
amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate // (2) Par.?
nirṛtiṃ pākayajñena yajeta // (3) Par.?
apsv avadānahomaḥ // (4) Par.?
bhūmau paśupuroḍāśaśrapaṇam // (5) Par.?
tāṃ chaviṃ paridadhīta // (6) Par.?
ūrdhvavālām ityeke // (7) Par.?
saṃvatsaraṃ bhikṣācaryam caretsvakarma parikīrtayan // (8) Par.?
athāparamājyāhutī juhoti / (9.1) Par.?
kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā / (9.2) Par.?
kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti // (9.3) Par.?
athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ / (10.1) Par.?
saṃ māyamagniḥ siñcatu prajayā ca dhanena ceti // (10.2) Par.?
etadeva prāyaścittam // (11) Par.?
Duration=0.047921895980835 secs.