Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ānayantyasmai ratham aśvaṃ hastinaṃ vā // (1.1) Par.?
rathaṃtaram asi vāmadevyam asi bṛhadasi / (2.1) Par.?
aṅkau nyaṅkāvabhitaḥ / (2.2) Par.?
ityeṣā / (2.3) Par.?
ayaṃ vām aśvinā ratho mā duḥkhe mā sukhe riṣat / (2.4) Par.?
ariṣṭaḥ svasti gacchatu vivighnann abhidāsataḥ / (2.5) Par.?
iha dhṛtir iha vidhṛtir iha rama iha ramatām / (2.6) Par.?
iti rathamātiṣṭhate yadi rathena praviśati // (2.7) Par.?
aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena // (3.1) Par.?
indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam / (4.1) Par.?
iti hastinaṃ yadi tena // (4.2) Par.?
tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti // (5.1) Par.?
saṃsravantu diśo mayi samāgacchantu sūnṛtāḥ / (6.1) Par.?
sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ / (6.2) Par.?
iti diśa upatiṣṭhate // (6.3) Par.?
yaśo 'si yaśo 'haṃ tvayi bhūyāsam / (7.1) Par.?
iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate // (7.2) Par.?
athāsmā āvasathaṃ kalpayitvā / (8.1) Par.?
arghaḥ / (8.2) Par.?
iti prāha // (8.3) Par.?
kuruta / (9.1) Par.?
iti pratyāha // (9.2) Par.?
kurvantyasmai trivṛtaṃ pāṅktaṃ vā // (10.1) Par.?
dadhi madhu ghṛtam iti trivṛt // (11.1) Par.?
dadhi madhu ghṛtam āpaḥ saktava iti pāṅktaḥ // (12.1) Par.?
kaṃse dadhyānīya madhvānayati // (13.1) Par.?
hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti // (14.1) Par.?
anvaṅṅ anusaṃvṛjinā so 'nupakiṃcayā vācaikaikaṃ prāha // (15.1) Par.?
kūrcaḥ / (16.1) Par.?
iti kūrcam // (16.2) Par.?
tasminprāṅmukha upaviśati / (17.1) Par.?
rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam / (17.2) Par.?
iti // (17.3) Par.?
athāsmai / (18.1) Par.?
pādyam / (18.2) Par.?
iti prāha // (18.3) Par.?
tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ // (19.1) Par.?
Duration=0.073225975036621 secs.