Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons, for success, authority

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadvo devāḥ prapaṇaṃ carāma devā dhanena dhanam icchamānāḥ / (1.1) Par.?
tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca / (1.2) Par.?
svāheti // (1.3) Par.?
athātaḥ krodhavinayanam // (2.1) Par.?
yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ / (3.1) Par.?
yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi / (3.2) Par.?
ava dyām iva dhanvino hṛdo manyuṃ tanomi te / (3.3) Par.?
ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi / (3.4) Par.?
garbhamaśvataryā iva / (3.5) Par.?
iti kruddham abhimantrayate // (3.6) Par.?
athātaḥ saṃvādābhijayanam // (4.1) Par.?
niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti / (5.1) Par.?
avajihva nijihvikāva tvā haviṣā yaje / (5.2) Par.?
yathāham uttaro vadāmyadharo vad asau vadā / (5.3) Par.?
svāheti // (5.4) Par.?
athainaṃ saṃnidhāvabhijapati / (6.1) Par.?
ā te vācam āsyād ade manasyāṃ hṛdayād adhi / (6.2) Par.?
aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade / (6.3) Par.?
rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi / (6.4) Par.?
adho vadādharo vadādhastād bhūmyā vada / (6.5) Par.?
adhopratir iva kūṭena nijasya nihito mayā / (6.6) Par.?
tatsatyaṃ yad ahaṃ bravīmy adharo matpadyasvāsāv iti // (6.7) Par.?
hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye / (7.1) Par.?
devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati // (7.2) Par.?
mama pare mamāpare mameyaṃ pṛthivī mahī / (8.1) Par.?
mamāgniś cendraśca divyam artham asādhayanniva / (8.2) Par.?
iti pariṣadam abhivīkṣate 'bhyeva japati // (8.3) Par.?
Duration=0.077296018600464 secs.