Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti / (1.1) Par.?
imaṃ me varuṇa / (1.2) Par.?
tattvā yāmi / (1.3) Par.?
tvaṃ no agne / (1.4) Par.?
sa tvaṃ no agne / (1.5) Par.?
tvamagne ayāmi / (1.6) Par.?
prajāpate / (1.7) Par.?
yadasya karmaṇo 'tyarīricam / (1.8) Par.?
iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt / (1.9) Par.?
brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya / (1.10) Par.?
devasya tvā / (1.11) Par.?
ityabhrimādāya / (1.12) Par.?
parilikhitam / (1.13) Par.?
iti triḥ pradakṣiṇaṃ parilikhya yathārtham avaṭān khātvābhyantaraṃ pāṃsūn karoti // (1.14) Par.?
ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhati ghṛtamukṣamāṇā / (2.1) Par.?
tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema / (2.2) Par.?
iti dakṣiṇāṃ dvārasthūṇām ucchrayati // (2.3) Par.?
ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām // (3.1) Par.?
ā tvā kumārastaruṇa ā vatso jagatā saha / (4.1) Par.?
ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva / (4.2) Par.?
iti saṃmitāvabhimṛśati // (4.3) Par.?
evameva sthūṇārājāvucchrayati // (5.1) Par.?
evamabhimṛśati // (6.1) Par.?
ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn / (7.1) Par.?
athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ / (7.2) Par.?
iti pṛṣṭhavaṃśamāropayate // (7.3) Par.?
mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre / (8.1) Par.?
tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade / (8.2) Par.?
iti channām abhimṛśati // (8.3) Par.?
tato 'nūrādhair vāstuśamanam // (9.1) Par.?
niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti // (10.1) Par.?
Duration=0.05148983001709 secs.