Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vipākatraividhyam āha svāduriti // (1) Par.?
svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ // (2) Par.?
madhuramiti kriyāviśeṣaṇam // (3) Par.?
pacyata iti karmakartary ātmanepadam // (4) Par.?
evamamlo raso'mlaṃ pacyate // (5) Par.?
tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ // (6) Par.?
madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca // (7) Par.?
tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ // (8) Par.?
nivartante'dhikāstatra pāko madhura iṣyate // (9) Par.?
tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu / (10.1) Par.?
nivartante'dhikāstatra pākaḥ kaṭuka iṣyate // (10.2) Par.?
iti // (11) Par.?
parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam / (12.1) Par.?
catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam // (12.2) Par.?
kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ / (13.1) Par.?
teṣāṃ pittavighāte tiktakaṣāyau kathaṃ bhavataḥ // (13.2) Par.?
iti // (14) Par.?
ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam / (15.1) Par.?
yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam // (15.2) Par.?
yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī / (16.1) Par.?
yathārasatve pākānāṃ na syādevaṃ viparyayaḥ // (16.2) Par.?
iti // (17.1) Par.?
Duration=0.088299036026001 secs.